Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 51
________________ गणककुमुदकौमुदीटीकासमेतम् । (४७) एवमन्यग्रहं सूर्य प्रकल्प्य चरखण्डैश्चरं प्रसाध्य दिनमानं कार्यन्तत्स्वसावनदिनम्भवति, सूर्यस्य नक्षत्रसावनं, दिनं विरूपयोगित्वाल्लिख्यते।तथा च सूर्यसिद्धान्ते-“ग्रहोदयप्राणहता खखाष्टैकोद्धृता गतिः।चक्रासवो लब्धयुता स्वाहोरात्रासवः स्मृताः॥" इति षड्गुणितानि पलान्यसवो भवन्ति, वृषराश्युदयासुभिः १५ ३० रविगतिः ५७। २८ गुणिता ८७९२४ राशिकलाभि१८०० भक्ता लब्धा असवः ४८ एतच्चतुर्थभागेन १२ षड्क्ते पलरूपेण२ पञ्चदश १५ युताः १५ । २ पूर्वागतचरपलैः ८६ उत्तरगोलत्याद्युताः १६।२८ जातन्नाक्षत्रसावनदिनार्द्धमेतत्रिंशद् ३० घटिकास्यश्चयुतं जातन्नाक्षत्रसावनराज्यईम् १३।२२ दिनार्द्धस्य दिनगतघटीनाञ्च यदन्तरं तन्नतं स्यात्, गतघटिका दिनार्द्धमध्येन पतन्ति तदा प्राङ्गतम्, गतघटीषु दिनार्द्धश्चेत्पतति तदा परनतमित्यर्थः । तेन नतेन हीनं दिनाईमुन्नतम्भवति, अत्रास्मिन्कालसानादिष्वतन्नतं ज्ञेयम्। अन्यत्र जातके त्वन्यथैव यथा दिनार्द्धम् १६।२६इष्टघटीभिः ११ होनातं प्राङ्गतम् ५।२६तेन नतेन ५।२६हीनं दिनाई १६।२६ जातमुन्नतम् १११०॥ - अथेष्टकालाच्छायां छायाया इष्टकालं च द्रुतविलम्बितपश्चकेनाहदिनदलं विशरं खहरो भवेनतकृतिःपृथगशरा हताः । खखनवाव्यपृथक्स्थितया हृताः खहरतः पतितोऽभिमतो हरः॥८॥अथ नतं यदि पञ्चद Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160