Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 142
________________ (१३८) करणकुतूहलम् । णिका तावदेव मध्यकालादग्रतोऽपि स्थितिर्भवति यथा २२०३ अशुद्धखण्डेन ३२९ भक्ता लब्धम् ५ । ३७ स्थितिः गतपातत्वान्मध्यकालमध्ये १६ । ५ हीने पातान्तः १० । २८ युते पातादिः १२ । ४२ उदयाद्गतघटी ३८ । १९ । समये स्पर्शः, उदयाद्तघटी ४३ । ५५ समये पातमध्य उदयाइतघटी ४२॥३२ समये पातमोक्षः ॥११॥ अथ प्रमाणिकाद्वयेन सकलशुद्धखण्डविवक्षामाहयदाखिलेषु खण्डकेष्विहाद्यखण्डनातिषु । च्युतेध्वीह शेषकं खनागसागराधिकम् ॥ १२॥ तदा न पातसम्भवो यदास्तिसम्भवस्तदा । विशुद्ध खण्डभागतो गतैष्यकालसाधनम् ॥ १३॥ यदा पञ्चदशगुणितानां मध्ये स्वगुणकगुणितेष्वखिलेष्विह च्युतेषु शुद्धेषु सत्सु कथम्भूतेषु खण्डेष्वायखण्डजातिवाद्यमिति क्रमेण धनरूपेषु षट्सु च्युतेषु खण्डेष्वथवा क्रमेण रूपेषु षट्सु च्युतेषु बाणशेष खनागसागरेश्यो ४८० यद्यधिक भवति तदा पातसम्भवो नास्ति यदा सर्वेषु खण्डेष्यशुद्धेषु बाणशेषकं खनागसागरेश्यो ४८०ऽल्पं भवति तदा सम्भवोऽस्तिाअथैवं विधिपातसम्भवे गतगम्यकालसाधनमाह-विशुद्धखण्डभागतः शरमध्ये यानि गुणकगुणितानि खण्डकानि शुद्धानि तेषां गुणकभागादि प्रतिखण्डानामेकीकृत्य संशुद्ध Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160