Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 150
________________ (१४६) करणकुतूहलम् । १ । २२ । ३० एवं कार्तिकवदि ८ भृगावुदयावट्यः २२ । ३० पातमध्यमेतत्कालीनः सूर्यः ७ । ५। ४१।५० चन्द्रः४।७। २६ । ५७ पातः ९ । १२। १४ । ३८ रविक्रान्तिः ८७१।४४चन्द्रशरः२०५। ५७स्पष्टक्रान्तिः ७७७ । ४४ उभयोः कान्तिसाम्यत्वाच्छुद्धं साधनमेता घटिकाः २२। ३ अशुद्धेन २७४ भक्ता घट्यः ८।२ स्थितिरियं पातमध्यात २२ । ३० शुद्धाः १४ । २८ उदयातघटीषु पातस्पर्शः पातमध्ये युता ३० । ३२ एवमुदयाद्रतघटीषु पातनिर्गमः मानं सूर्यस्य ११ । ३ चन्द्रस्य९।४८ अनयोरैक्याईम् १० । २५अडलादि त्रिगुणितं कलात्मकम् ३१ । १५ एवं स्पर्शकालीनमोक्षकालीनकान्त्यन्तरं प्रसाध्यं मानयोगखण्डतो यावदल्पिका स्थितिः प्रतीतः पश्चायः करणपातमध्ययोर्हि निर्णीतः ॥ इति श्रीब्रह्मतुल्यवृत्तौ पाताध्यायो नवमः ॥ ९ ॥ अथ चन्द्रसूर्ययोहसम्भवाध्यायो व्याख्यायते तत्रादौ शरसाधनमाहद्विघ्नो मासगणस्त्रिहविभयुतो वर्षाभ्रदतांशयुग्वञ्चोक्तार्कघटीफलं शरहृतं स्वर्ण तु तस्मॅिल्लवाः। युक्ता मासमितै हैरथ वे राश्यर्द्धयुक्ताश्च ते तबाहू च लवा निजाईसहिताः स्यादंगुलाद्यः शरः॥१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160