Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 152
________________ ( १४८ ) करणकुतूहलम् । प्रयोजनाभावात्यक्तं शेषं राश्यादि ० । २ । ३५।० अस्य भुजोऽयमेवांशाः २ । ३५।०। स्वीयेनार्द्धेन १ । १७ युतात् ३ । ५२ अयमङ्गुलादिशरः अथ सूर्यग्रहणसम्भवार्थे शाके १५२२ लौकिकश्रावणवदि ३० तिथौ सोमे गताब्दाः ४ १७ मासगणः ५१६१ सूर्यः ३ । ० । ३५ दिनार्द्धम् १६ । ३ पूर्वघटी २८ । ५६ मासगणः ५१६१ द्विनः १०३२२ त्रिभक्तोंऽशादि३४४० । ४ । द्विभयुतः ३७१२ । ४०/० वर्षाणां ४१७ विंशांशेन २० । ५१ युतः ३७३३ । ३१।० कर्कपूर्वपक्षघटी ३ फलं शरभक्तेन ० । ३६ हीनः ३७३२ । ५५ । त्रिंशद्भक्तं राश्यादि १२४ । १२ । ५५।० राशिस्थानं मासगणैः ५१६१ युतम् ५२८५ । १२/५५१० द्वादशभक्तं शेषं राश्यादि ५ । १२ । ५२ ।० सूर्यग्रहणत्वाब्राश्यर्द्धेन ० | १५ | ० । ० युतं जातं राश्यादि ५ । २७ । ५५ । अस्य भुजः ० । २ । ५ । ० अस्यांशाः १ । ५।० निजार्द्धेन १ । २ युतः ३ । ७ शरोऽङ्गुलादिरुत्तरः राश्यर्द्धयुक्तस्य राश्यादिसौम्यगोले स्थितत्वात् ॥ १ ॥ o अथ नतसाधनमाह दर्शान्ते नतनाडिकान्धिरहितो युक्तो गृहाद्यो रविः प्राक्पश्चादयनांशकैश्च सहितस्तद्दोगृहोनाहताः । शैलास्ते द्विगुणा लवादिरयमस्तात्स्वाक्षतोंऽशा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160