Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 156
________________ (१५२) करणकुतूहलम् । आसीदिति।स्पष्टार्थो ज्ञेयः॥४॥ इति श्रीकरणकुतूहले पर्वसम्भवासम्भवमाध्यायानः दशमः समाप्तिमगमत् ॥ १० ॥ अथ ग्रहणोपयोगी नीरदाध्यायो व्याख्यायतेसमलिप्तीकृते भानौ राश्येकं शोधयेद्बुधः । अंशका मनवश्चैव शेषं चक्राच्च पातयेत् ॥ १॥ कलितं वर्गितं द्विघ्नं चक्रलिप्ताभिरुद्धरेत् । लब्धाव्य इतरे सङ्गे तरोविश्वांशकैर्युतः ॥२॥ समलिप्तार्कसंयुक्ताच्छोधयेदुदयभास्करात् । य च्छेषमाद्यसंयुक्तं नीरदाकॊ हि संस्फुटः॥ ३ ॥ समकलसूर्यमध्य एकोराशिश्चतुर्दशांशाः १।१४।०० शोध्याः शेषं द्वादशराशियः १२ शोधयेत् तस्य कलाः कार्यास्तासां वर्गो विधेयः सद्विगुणः कार्यस्तं चक्रकलाभिः २१६०० भजेत् लब्धस्य पृथक् स्थापितस्य आन्य इति संज्ञा कतव्या य इति संज्ञः स त्रयोदशभि १३ रंशयुतः समकलसूर्ये योज्यस्तत औदयिकः सूर्यः शोध्यो यच्छेषं तत् पूर्वकताव्यसंज्ञेन युतं सन्नीरदार्कः स्फुटो भवति । यथा चन्द्रग्रहणे समकलसूर्य ८१०।१६।१० एकोराशिरंशाश्चतुर्दश १११४१०० शुद्धाः शेषम् ६।१६।१६।१० चकात् १२शुद्धः ५।१३।४३।५० अस्य कलाः ९८. २३।५० आसां वर्गः ९६५०७७०१ । २१ द्वितः टि०-१ अयं मीरदाण्यायः केनचित् प्रक्षिप्त इति प्रतिभाति। - - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160