Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas
View full book text
________________
(१५०)
करणकुतूहलम् ।
भुजः ।२०।१०।२४ अनेन सप्त ७ राशय ऊनाः ६।९। ४९ । ३६ पुन जेनैव • । २० । १० । २४ गुणिता गोमूत्रिकया २। ४० । २० द्विगुणाः ५ । २० । ४० जातांशादिः क्रान्तिः संस्काररहिता सायनोऽर्को याम्यगोलेऽस्माद्याम्या याम्याक्षांशैः २४ । ३५ । ९ संस्कृता जाता नताशा याम्याः २९ । ५५।४९ चतुर्भक्ता ७।२७ जाता नतिर्याम्यानया पूर्वानीतसौम्यशरः३ । ७ संस्कृतो भिन्नदिक्त्वादन्तरम् ४ । २० जातः स्पष्टशरः सौम्यः ॥ २॥
अथ ग्रहणसम्भवासम्भवमाहगोचन्द्रा हिमगोर्भवाश्च तरणेनिक्यखण्डं शरे तन्यूने ग्रहणं भवेदिति बुधैश्चिन्त्यः पुरा सम्भवः। चक्रायः खलु मध्यमार्कतमसोर्योगो द्विनिनो द्वियुपर्वेशो मुनिभक्तशेषकमितो ज्ञेयो विरंच्यादिकः॥३॥ गोचन्द्राइति-गोचन्द्रा एकोनविंशतिश्चन्द्रस्य मानैक्याई शरं चन्द्रशरं मानक्या दूने सति ग्रहणं भवेदिति विद्वद्भिः पूर्व सम्भवो ज्ञेयः यथा चन्द्रशरः ३।५२ मानक्या.त् १९ ऊनस्तेन चन्द्रग्रहणसम्भवोऽस्ति ततश्चन्द्रग्रहणवत्सूर्यग्रहणसाधनं कर्तव्यं सूर्यस्पष्टशरः ४।२० सूर्यस्य मानैक्याात् ११ ऊनस्तेन सूर्यस्य ग्रहणसम्भवोऽस्ति तस्य साधनं पूर्ववचन्द्रग्रहणस्य साधनं चन्द्रग्रहणोक्तकसूर्यग्रहणस्य साधनं सूर्यग्रहणोक्त
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160