________________
गणककुमुदकौमुदीटीकासमेतम् । (१४९) नतास्तद्वेदांशमिता नतिश्च विशिखस्तत्संस्कृतोऽकंग्रहे ॥२॥
दर्शान्तकालीनं नतं कृत्वा तस्यांनिश्चतुर्थाश इति नतघटिकानां चतुर्मि ४ आगे लब्धराशयः शेषं त्रिंशद्भिः सडण्य पुनश्चतुर्भिर्भागे हृते लब्धा भागाः शेषं षष्टया सङ्कण्य चतुर्भक्ते लब्धं कला एवं राश्यादिफलं ग्राह्यं तेन दर्शान्तकालिको गृहायो रविः प्राक्कपाले रहितः पश्चिमकपाले युक्त इति कत्वा स एवायनांशैर्युक्तस्तस्य भुजं कत्वा तेन भुजेनोना हताश्व शैलाः ७ सप्त कार्याः स लवादिक्रान्तिर्भवति ततः शरः स्वाक्षवशेन प्राग्वन्नतांशाः साध्यास्तेषां चतुर्थाशो नतिः स्यात्तया प्रागानीतः शरः संस्कृतः सन् स्फुटो भवति यथा दर्शान्तः २८ । ५६ दिनार्द्धम् १६ । ४३ अनयोरन्तरं घट्यादिनतम् १२ । ४३ पश्चिमं चतुर्भक्ते लब्धं राशयः ३ शेषम् • । १३ त्रिंशद्गुणम् ६ । ३० चतुर्भक्तं लब्धमंशाः १ शेषम् २ । ३० षष्टिगुणम् १५० चतुर्भक्ते लब्धं कलाः ३७ शेषम् २ षष्टिगुणम् १२० चतुर्भक्तं लब्धं विकलाः ३० एवं राश्यादिना ३ । १।३७ । ३० अमावास्यान्तकालीनः स्पष्टो वा गतेष्टनाडीत्यादिना स्थूलोऽपि रविः ३ । । । ३५। ३४ पश्चिमनतत्वाद्युतः ६ । २।१३। ४ अयनांशैः १७ । ५७ युतः ६ । २० । १० । २४ अस्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com