Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas
View full book text
________________
गणककुमुदकौमुदीटीकासमेतम् । (१४७) इतश्चत्वारः श्लोकाः शार्दूलविक्रीडितेनाह-शकः पञ्चदिक्चन्द्रहीन इत्यादिनाधिमासैगर्ध्व इत्यन्तेन साधितो मासगणो द्वाश्यां गुणनीयस्त्रिभिर्भाज्यो लब्धाङ्को भागादिईिसप्तत्युत्तरद्विशत्या २७२ युतः कार्यः ततो वर्षाणां करणगताब्दानामभदस्रांशेन २० विंशतितमांशेन युक्तः कार्य एवंभूते तस्मिनंशाये बह्वाचार्योक्तार्कघटीफलं पञ्चभि ५ क्तिं तद्यथासम्भवं धनमृणं कार्यमेवं तस्मिन्नंशाये मासगणतुल्यै राशिभी शशिस्थाने युतं कार्यमथ वेम्रहणसम्भवे राश्यर्द्धन पञ्चदशभिरशैः पूर्वागतं राश्यादियुतं कार्य ततस्तस्य भुजः कार्यस्तस्यांशाः स्वीयेनार्द्धन सहिताः शरोऽङ्गुलादिः स्यात्सूर्यग्रहणे राश्यर्द्धयुक्तो यस्मिन् गोले तद्दिक ज्ञेया। यथा शके १५४२ मार्गशीर्षपूर्णिमा बुधे गताब्दाः ४३७ मासगणः ५४१४ द्विगुणः १०८२८ विभक्तो लवादि ३६०९ । २० द्विभ २७२ युतः ३८८१ । २० गताब्दाः ४४७ एषामन्नदत्रांशेन २१ । ५१ युक्तः ३९०३ । ११ धनुषः पूर्वपक्षाघटीफलम् ३ पञ्चभि ५ तिं लब्धमंशायम् । ३६ पूर्वस्मिन् ३९०३ । ११ कर्कादित्वाहणम् ३९०२ । ३५ अयमंशादी राश्यादिकृतस्त्रिंशद्भक्ते लब्धं राश्यादयः १३० । २। ३५। • राशिस्थाने मासगणः ५४१४ युतः ५५४४।२ ३५। • राशिस्थाने द्वादशभिर्भक्ते लब्धम् ४६२ लब्धस्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160