Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 149
________________ गणककुमुदकौमुदीटीकासमेतम् । (१४५) दोग्यखण्डं कृतमुझयोबिधा स्थापितानि स्वल्पक्रान्तेश्चापांशादिकस्थं भोग्यस्थं यथा वित्रीणीति वचनात्खण्डकद्वयं द्विधा स्थापितं क्रान्तिभाग्यखण्डस्य २३६विश्वांशभागेनर्णरूपेणर्णरूपाणि क्रान्तिखण्डानि युक्तानि १३ यथा शरखण्डकैर्धनरूपाणि क्रान्तिखण्डानि योज्यान्यृणरूपैरणरूपाणि योज्यानि एकत्रर्णरूपमन्यद्धनरूपं तदा जिन्नजातित्वादन्तरं कार्यमत्र भिन्नजातित्वादन्तरं जातं शरसंस्कृतानि स्फुटखण्डानि प्रथमखण्डम् १९७ स्वल्पचापांशैः ५४ १२ गुणितम्७७५ । ३ पञ्चदशगुणात्पूर्वागतबाणात २५। ४० । १५ शोधितं शेषम् १७६५। १२ द्वितीयखण्डं ६१ चापांशाः ३ । ५४ । १२चापांशाः ५। ४७॥ ५७ अनयोरन्तरांशः १ । ५३ । ४५गुणितम्४९२।३। २७ पूर्वशरशेषात् १७६५। १२ शुद्धम् १२७३ । ९ शेष विषमं तृतीयखण्डम् २७४ अन्तरांशैः १ । ५३। ७ तिथितः १५ शुद्धैः १३ । ६ । ५३ गुणितम् ३५९३ एतच्छेषात् १२७३।९ न शुद्धयति तेन शरशेषम् १२७३। ९ अशुद्धेनास्फुटखण्डेन २७४ लब्धं लवायम् ४ । ३८ । ४८ संशुद्धं खण्डांशम् ३ । ४ । ५२ उभाभ्यां युतम् १०।२६। ४७ षष्टिगुणम् ६२७ । ४७ चन्द्रगत्या ७२५ । ३५ भक्तं दिनादि ० । ५१ । ५० एभिर्दिनादिभिः पूर्वकालाइम्यं पातमध्यं पूर्वकालघव्यः ३० । ४० मध्ये युक्तम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160