Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas
View full book text
________________
गणककुमुदकौमुदीटीकासमेतम् । (१४३) १९ योगः २१ । ३१ अस्यार्द्धमङ्गुलादि १० । ४६ त्रिगुणम् ३२ । १८ सर्शकालीनः सूर्यः ४ । ४।१२।१२ चन्द्रः७।१९।६।१५ पातः ४।१३।४५।३८ । रविक्रान्तिः १९।३१।५१ सौम्या चन्द्रकान्तर्याम्या १७१४६।३४ याम्यशरः कलादि ६७१४५ स्पष्टा क्रान्तिः १८१५४।१९ कान्त्योरन्तरम् ०।२२।३२ मानक्यम् ३२।२१ अतः क्रान्तेः साम्यं स्यादिति । अथ स्पर्शकालघटी २ द्वयसमयिकाः सूर्यः ४।४।१४।६ चन्द्रः ७।१९।३३।५४ पातः ४।१३।४५।३८ रविक्रान्तिः २८।५८।१९ याम्या चन्द्रक्रान्तिः १७।५३।४९ शरकला दक्षिणा ६९ । ३९ स्पष्टाकान्तिः १९।३।२८ क्रान्त्योरन्तरं ५१९ मानक्यात् ३२।१८ ऊनमतः क्रान्तिसाम्यं स्पर्शकालः मोक्षकालीनः सूर्यः ४।४।३४।५५ चन्द्रः ७।२४।३६।४१ पातः ४।१३।४६।४९ रविक्रान्तिः १९।२५।५४ उत्तरा चन्द्रक्रान्तिदक्षिणा १९ । १३ । १३ शरकला दक्षिणा ४६।५१ स्पष्टा कान्तिः २००१४ रविक्रान्तिचन्द्रकात्योरन्तरम् ० ।३४ । ७ मानैक्यादधिकं तेन पातनिर्गमः अथ पुनरुदाहरणं शाके १२९० कालीनसंवसरे कार्तिकशुक्ला ७ गुरौ तत्रोदयेऽहर्गणः ६७८२३ मध्यमः सूर्यः ७।५।४२।५८ चन्द्रः ३ । २९ । ४।१७ पातः ९ । १२ ०१६ स्पष्टौ रविचन्द्रौ सूर्यः ७।४।१८।५३ गतिः
.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160