________________
( १४२ )
करणकुतूहलम् ।
४२ । ४४ पञ्चदशगुणितस्याल्पत्वा ६४ । १० दाये चापांशमिति प्रकारो न कृतस्तेन शरशेषम् ६४१ । ० अशुस्पष्टखण्डेन १८४ । ९ भक्तं लब्धं लवायम् ३ । २८ । २५ षष्टिगुणम् २०८ । ५१ चन्द्रगत्या ८२९ । ३५ भक्ते लब्धं दिनादि ० । १ । १५ एभिर्गतः पातः पूर्वकालायस्मिन्कालयोगे द्वादशजातास्तस्मादिति तेन श्रावणशुद्धे ९ भौम उदयानतघटी २२ समये रवियोगे द्वादशजाता अत्र कालात् ० । १५ । १३ एभिर्गतः पातोऽत्र दिन उदयागतघट्यः १२ । ४९ समये पातमध्यं प्रतीत्यर्थमेतत्कालीनाः सायनौ रविचन्द्रौ पातथ्व सूर्यः ४ । ४ । २२ । ३४ चन्द्रः ७ । २१ । ५१ । २८ पातः ४ । १३ । ४६ । ११ रवेः क्रान्तिः १९ । १८ । ५३ । ३० अंशादि चन्द्रस्य १८ । २९ । ५३ । ३० अंशादिचन्द्रस्य १८ । २९ । ५३ याम्या याम्यशरेण ५९ । १८ संस्कृता १९ । २९ । १३ उभयोः कान्त्योरन्तरं विकला ० । १८ अन्तरस्य स्वल्पत्वान्न दोष उभयोः क्रान्तिसाम्यं जातं तेन शुद्धमिदं साधनं जातम् । अथ स्थितिसाधनम् - त्रिखाश्विदत्रनाडिकाः २२०३ अशुद्धखण्डेन १८४ । ९ भक्ता लब्धं घट्यः ११ । ५७ मध्यकालः १२ । ४९ अनयोरन्तरमुदयाद्गतनाड्यः ५२ समये पातस्पर्शकालः युते मोक्षकालः २४ । ४६ समये मोक्षः रविबिम्बम् ११ । १२ चन्द्रबिम्बम् १० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
10
www.umaragyanbhandar.com