Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas
View full book text
________________
गणककुमुदकौमुदीटीकासमेतम् । (१५३) १९३०१५४०२।४२चक्रकलाभिः २१६०० भक्ते लब्धं कला दि८९३५।५३षष्टिभक्तं लब्धमंशादि१४८।५५।५३ त्रिंशद्भक्तं जातं राश्यादिः ४।२८।५५।५३ एतस्य राश्यादिकस्यात्य इतरसंज्ञकस्त्रयोदशभिरंशः १३ युतः ५।११। ५५।५३ समकलसूर्ये ८।०।१६।१० युतः१।१२।१२। ३ औदयिकसूर्यात् ७।२९।३५।२० शुद्धः शेषम् ६।१७ । २३।१७ आब्येन ४।२८।५५।५३ युक्तम् ११।१६।१९ १० अयं नीरदार्कोऽत्र स्पष्टो ज्ञेयः ॥ ३ ॥
अस्य प्रयोजनमाहरविभौमांशकं दृष्ट्वा निरभ्रं ग्रहमादिशेत् । शनिसौम्यनवांशे चेत्सलिलं क्षुद्रवर्षणम् ॥ ४॥ शशिशुक्रनवांशे च प्रावृट्काले महज्जलम् । गुरोरंशकमासाद्य दृश्यते सबलाहकः ॥ ५ ॥ ग्रहणे वा विलग्ने वा मेघच्छायां विजानतः । तस्याहं पादयुगलं कुसुमाञ्जलिनार्चये ॥६॥ इति श्रीभास्कराचार्यविरचिते करणकुतूहले
नीरदार्कविचाराध्यायःसमाप्तः ॥११॥ ___ यदि नीरदार्को रविभौमनवांशके भवति तदा मेघो नास्ति शनिबुधनवांशके क्षुद्रवर्षणं स्वल्पवर्षणं चन्द्रशुक्रनवांशके प्रत तप-र्जन्यो मेघः गुरुनवांशे यदा तदा सवातं क्षुद्रवर्षणम् ॥ ५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 155 156 157 158 159 160