Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 144
________________ ( १४० ) करणकुतूहलम् । त्रिगुणं सत्कलादिकं भवति क्रान्त्यन्तरस्य कलादिकत्वात् । अथ पातस्य फलं सिद्धान्ते - " पातस्थितिकालान्तरमङ्गलकृत्यं न शस्यते तज्ज्ञैः । स्नानजपहोमदानादिकमत्रोपैति खलु वृद्धिम्” ॥ १५ ॥ sate भास्करोदित इति तु स्पष्टार्थमेव । अथ पुनरुदाहरणं शाके १५४३ श्रावणशुक्ला ९ भौमे घटयः १६ । ३३ विशाखा १२ । ५४ शुक्लः १५ । २६ घटयः ३८ । ४२ गतान्दाः ४३८ अहर्गणः १६१२३० मध्यमः सूर्यः ३ | १६ | ५६ | १६ चन्द्रः ६ | २६ | १८ । ३० पातः ४ । १३ । ४५ । ३४ उदये स्वदेशीया अयनांशाः १८ । १८ । २१ चरपलमृणम् ९२ चरपलसंस्कृतः सूर्यः ३ । १५ । ५१ । ५७ गतिः ५७ । २ चन्द्रः ७ । ० । २० । ४ गतिः ८२९ । ३५ पातः ४ । १३ । ४५ । ३० सायनार्कः ४ । ४ । ११ । २३ चन्द्रः ७ । १८ । ५४ । १५ योगः ११ । २३ । ५ । ३८ द्वादशराशिभ्यः १२ शुद्धों शादिः ६ । ५४ । २२ अस्य कलाः ४१४ । २२ गत्योरैक्येन ८८६ । ३७ भक्ता लब्धं दिनादि ० । २७ । २ द्वादशभ्यः क्रमो योगस्तेन गम्यं ज्ञेयम् ० । २७ । २ एतत्कालीनः सायनः सूर्यः ४ । ४ । ३८ । २ चन्द्रः ७ | २५ | २१ । ५१ पातो निरयणः ४ । १३ । ४६ । ५९ सपात Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160