Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 145
________________ गणककुमुदकौमुदीटीकासमेतम् । (१४१ ) चन्द्रः ११ 1 २० । ५८ । २९ बाणः कलादिः ४२ । ४४ याम्यः अथ पातस्य गतैष्यज्ञानं सायनचन्द्रो विषमे पदे सपातचन्द्रादेकगोले तेन गतपातो ज्ञेयः । अथसाधनं सायनचन्द्रस्य सर्वभागाः २३५/२१ । ५१ तिथिभक्ता लब्धं कान्तेर्गतखण्डकानि १५ भोग्यखण्डम् २३६ शेषम् १० । २१ । ५१ अस्य सपातचन्द्रस्य भागाः ३५० । ५८ । २९ तिथि १५ भक्ते लब्धम् २३ शरस्य गतखण्डकानि भोग्यखण्डकमृणम् ७० शेषम् ५ । ५८ । २९ गणना पूर्वस्थापितखण्डकेभ्यो धनर्णसंज्ञा च कार्या गतपातत्वादुभयत्र ये शेषांशास्त एव चापांशा ज्ञेयाः शरस्याल्पचापांशत्वाद्धोग्यखण्डं शरस्यैकस्थं गतपातत्वात्क्रान्तिशरखण्डकानि गतानि द्विस्थापितानि द्वित्रीणीत्युक्तत्वात्खण्डद्वयं द्विधा स्थापितमल्पशरत्वात्पूर्वमुदाहरणं भाष्याद्यपेक्षया कृतमिदानीं सर्वसम्मतमुच्यते शरसंस्कारविषये विश्वांशकेनापमभोग्यस्यैतस्यापि संस्कारेऽपि गोलस्यापेक्षया कर्तव्या कित्येक जात्योर्योगो भिन्नजात्योरन्तरमित्यर्थः । उभयोर्धनरूपयोस्तथार्णरूपयोर्योग एव कार्यः भेदेऽन्तरं कार्यमित्यर्थ इति सर्वसम्मितसंस्कारः। अथ कान्तिभोग्यखण्डस्य २३६ विश्वांशकेन धनरूपेण धनसमरूपाणि कान्तिखण्डानि पूर्वस्थापितान्येकजातित्वाद्युतानि तान्येव शरखण्डकैः पूर्वस्थापितैर्ऋणरूपैर्भिन्न जातित्वाद्रहितानि गोलापेक्षया न कृता । अथ शरम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160