Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas
View full book text
________________
(१४४)
करणकुतूहलम् ।
६०। ४० चन्द्रः ३।२०१४५।१७ गतिः ७२५। ३५ चरपलम् ५८ अयनांशाः १४।५।४० सायनार्कोऽयम ७।१८।२३।५३ सायनचन्द्रः ४।४।५४।१७ अनयोरैक्यम् ११ । २३। १८1१० द्वादशल्यः शुद्धेऽशादि ६ । ४१ । ५० गतेक्येन ७८६ । १५ भक्ते लब्धं दिनादि ०।३०। ४० एवं कार्तिकशुद्धे ७ गुरावुदयागतघटी ३०४० समये पातो भविष्यतीति पातसम्भवघटी ३० । ४० समयिकः सूर्यः ७४।४९।५७ चन्द्रः ३।२७ । ०८ पातः ९।१२।११।१५ सपातचन्द्रात् कलादिर्बाणः १६९।२१ उमरः सायनचन्द्रः ४।१२।५।५८ सपातचन्द्रा ११९।१२।१ देकगोले वर्तते तस्मादेष्यः पातो ज्ञेयः यस्मिन्काले योगो द्वादश जातास्तस्मात्कालात् कान्तीपुखण्डानां धनर्णसंज्ञास्थापना च प्राग्वत् सायनचन्द्रस्य भागाः १३०५।५८ तिथि १५ भक्ता लब्धम् ८ शेष भागादि ११।५।८ अष्टौ कान्तिखण्डानि गतानि क्रमोक्रमागणनयापक्रमस्य तृतीयं भोग्यखण्डमृणसंज्ञम् २३६ सपातचन्द्रस्य भागाः ३९।१२।१ तिथि १५ भक्ता लब्धम् २ शरस्य क्रमेण भुक्तखण्डद्वयं तृतीयं भोग्यम् ५६ धनसंज्ञे शेषे ९।२१।१ गम्यपातत्वादुभयोः शेषांशास्तिथितश्युताः उअयोश्चापांशाः क्रान्तिचापांशाः ३।५०५२ शरचापांशाः ५।४।४७ भोग्यखण्डमादीकृत्य गम्यपातत्वा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160