Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 141
________________ गणककुमुदकौमुदीटीकासमेतम् । (१३७ ) ०।१०।१८ एभिः पूर्वकलादपि ५। ४७ गतपातत्वात् पातमध्यं गतमेवं कार्तिककृष्णे नवम्यां शेषरात्रि घटी १६।५समये पातमध्यं ज्ञेयं पातमध्यसमयिकादविचन्द्रपातान् तात्कालिकान् कृत्वा रखेः क्रान्तिः साध्योभयोःक्रान्तिसाम्यं तदा पातमध्यं शुद्धं नान्यथा यथा रविः६ । १२।२६ । ४२ चन्द्रः ४ । ८।१०। १० पातः २।१।१ । ३२ सूर्यक्रान्तिः १२। ५४ । ३१ सूर्यक्रान्तिः १२।५४ । ३२ उच्चं शरः ४८।४८ कलादि दक्षिणं शरसंस्कृता क्रान्तिः १२। ११ । ४३ सूर्यक्रान्तिः ११ । ५६ । ४२ उभयोः साम्यं स्वल्पत्वान्न दोषाय ॥ ९॥ अथ विशेषमाह प्रमाणिकयाअपक्रमस्य भोग्यकं यदेषु खण्डतच्युतम्।गते ष्यताविपर्ययात्तदात्र पातसाधने ॥१०॥ - चन्द्रकान्तेर्यद्रोग्यखण्डं तद्यदा शरखण्डादोग्याच्छुड्यति तदा गतैष्यस्य व्यत्ययत्वं स्यादतः पात एष्यो ज्ञेय एष्यो गतो ज्ञेयः ॥ १०॥ • . अथ स्थितिसाधनं प्रमाणिकयाहअशुद्धखण्डभाजितास्त्रिखाश्चिदस्रनाडिकाः। स्थितिश्च मध्यपूर्वतोऽग्रतोऽपि तत्प्रमाणिका ॥११॥ त्रिखाश्चि २०३ हताः नाडिकाः पूर्वागतेनाशुद्धखण्डेन भाज्या लब्धं घट्यादि मध्यकालात्पूर्व स्थितिस्तत्पमा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160