Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 139
________________ गणककुमुदकौमुदीटीकासमेतम् । (१३५) स्फुटानि कार्याणि । अत्र गतपातत्वाभोग्यखण्डमादीकत्य गतखण्डकानि द्विधा स्थाप्य तानि शरस्य स्वल्पचापांशत्वाच्छरस्य भोग्यखण्डमेकत्र स्थापितं शेषाणि गतखण्डकानि द्विधा स्थापितानि धनर्णसंज्ञा पूर्व कतैव यन्त्रतो ज्ञेया । अथ स्पष्टक्रिया। विश्वांशकेनेति । अपक्रमस्य कार्नोग्यखण्डस्य विश्वांशकेन १३ त्रयोदशांशकेन भोग्यादीनि क्रान्तिखण्डानि पूर्व संस्कृत्यैकजात्योर्द्धनरूपयोःऋणरूपयोन्तिरमन्यजात्योर्धनर्णरूपयोर्योग एवमेकगोले वैपरीत्यमेकजात्योोंगो भिन्नजात्योर्वियोगो अन्थेऽनुक्तं भाष्य उक्तत्वात्कार्यम्, एवं संस्कतानि क्रान्तिखण्डानि स्फुटानि स्युः पुनः शरखण्डकैः संस्कतानि स्फुटतराणि भवन्ति, संस्कारास्त्वेकजात्योर्योग एवमन्यगोले त्वेकजात्योर्योगोऽन्यजात्योरन्तरमिदमेव सिद्धं भाष्य उक्तत्वात् । यथा कान्तिभोग्यखण्डस्य विश्वांशकेन १३ शरांशकेनर्णरूपेणान्यान्यृणरूपाण्यन्यगोलत्वाद्युक्तानि, यथा विश्वांशकेन युक्ता शरखण्डकैभिन्नगोलत्वादेकजात्योरन्तरं भिन्नजात्योर्योगः ॥ ७ ॥ अथ पातमध्यानयनमुपजातीन्द्रवज्राद्वयनाहआयेऽल्पचापांशमितो गुणः स्याच्चापान्तरांशाः समखण्डकेषु। तिथिच्युतास्ते विषमेषु जह्यात्स्वांशनखण्डानि तिथिनवाणात् ॥ ८॥ शेषं त्वशुदेन हृतं लवाद्यं संशुद्धखण्डांशयुतं विभक्तम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160