Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas
View full book text
________________ (84) करणकुतूहलम् / 20 गुणम् 120 / 20 छायेन १०।२१अक्तं विश्वा१११३७ अथ स्थित्यानयनम् दिनाच्छरात् 9 / 22 छन्नेन 6 / 3 युता 15 / 23 हतात् 92 // 33 मूलम् 9 / 37 खाष्टेन्दु 180 // 1733 / 0 चन्द्रार्कयोर्गत्यन्तरेण 762 / 6 भक्तं घटिकादिकं स्थित्यर्द्धम् २।१६प्रायशः सूर्यग्रहणे विमर्दानावः॥७॥ अथ स्पर्शमोक्षमिन्द्रवज्रानोपजात्या चेन्द्रवजयोपदिश्योपजात्याहस्यातां स्फुटौ प्रग्रहमुक्तिकालौ सकृत्कृते लम्बनके सकृत्स्नः / तन्मध्यकालान्तरगे स्थिती स्फुटे शेषं शशाग्रहणोक्तमत्र हि // 8 // सकस्थित्येत्यादिना गणितेन तिथ्यानयनप्रकारेणागतस्तिथ्यन्तः स्पर्शकाले साध्ये स्पर्शस्थित्योनः कार्यः मोक्षे साध्ये मोक्षस्थित्या युक्तः कार्यस्तादृशात्तिथ्यन्तात्पूर्वोक्तप्रकारेण लम्बनं संसाध्यं द्विःस्थाप्यः एकस्मिन् स्थितिलम्बनं तस्मिन् तिथौ हीनयुक्ते तिथ्यन्ते स्वमृणं प्राग्वद्विधेयं तस्मात्तात्कालिकः स्पष्टः शरः स्थितिश्च कार्यातया स्थितया स्थित्या स्पर्शमोक्षयोरूनयुक्ते गणितागततिथ्यन्ते द्वितीयस्थानस्थितं लम्बनं स्वमृणं कार्य तस्मात्पुनर्लम्बनं स्फुटशरः स्थितिश्चेत्येवमसकयावदवशेषः स्यादेवं ग्रहमुक्तिकाले स्फुटौ स्तः, यदि सकृतिधिना लम्बनं तदा सकदेवायातौ प्रग्रहमुक्तिकालौ स्तः, तयोः स्पर्शमुक्तिकालयोःमध्यग्रहणकालयोXअन्तरे तद्गते स्पर्शमोक्ष Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160