Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 121
________________ गणककुमुदकौमुदीटीकासमेतम् । ( ११७ ) पातः २।१।१२।० गतिः ३ । ११ चन्द्रस्य कलादिका क्रान्तिः - ६४ । ३४ दक्षिणा शरो दक्षिणः २४/५० एकदिकत्वादुभयोर्योगः ३६९।२४ सषयसूर्यसायनस्य क्रान्तिः ८ १४ । २१ उत्तरानया भिन्नदिकत्वादन्तरम् ४४४।५७ उत्तरा व्यर्केन्दुदोर्ज्या५७।३९पलांशैः २४।३५।९ गुणिता १४१७ । २२ । २३ खार्के १२० का लब्धेन ११।४८ । ४१ दक्षिणेन भिन्नदिक्त्वात्पूर्वागतांशादि ७/२४|५७ उभयोरन्तरम् ४।२३।४४ याम्यं व्यर्केन्दुकोट्यंशाः ० | १|१३/५४ भुजः ०।२८।४६।६ राशिभिरिन्द्रियगुणितैः ४ । २३।५० सवर्णितैः १५८३० पूर्वागतमन्तरम् ४। २३ । ४४ सवर्णितम् १५८२४ भक्तमडुलादिवलनं याम्यम् ० । ५९ । हारः ३ । ५० विभा २ । ४५स्वभा ६ । ३६ करणकुतूहलवृत्तौ विहितं शृङ्गोन्नतेर्नयनम् ॥ ४ ॥ इति ब्रह्मतुल्यवृत्तौ शृङ्गोन्नत्यधिकारः सप्तमः समाप्तः ॥७॥ अथ ग्रहयुत्यधिकारी व्याख्यायते तत्रादौ भौमादीनां योजनमयानि विम्बानि लिख्यन्तेभौमस्य १८८५ साधिकं बुधस्य २७९ गुरोः १६६४९ शुक्रस्य १११० शनेः २९५५ भूमेः सकाशायो दूरस्थस्तस्य बिम्बं सूक्ष्मं दृश्यते यस्तु भूमेरासन्नः स स्थूल इति उक्तं च उच्चस्थितो व्योमचरःसुदुरे नीचः स्थितः स्यान्निकटे धरित्र्याः । अतोऽणु बिम्बं पृथुलं च भाति भानोस्तथासन्न सुदूरवृत्तेः १ इति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160