Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 133
________________ गणककुमुदकौमुदीटीकासमेतम् । (१२९) मोक्षकालीनाः २८ । ५४ सूर्यः ५। २६ । ० । २० गुरुः • । १९ । २९ । २२ वितिभालनम् २॥ २१ । ८ । २७ अस्य क्रान्तिः २३ । १९ ।१७ पूर्ववदुन्नतज्या ११९ । ४६ पूर्ववत्स्पष्टं वलनं धनम् ३ । ५७ ग्रहस्य साध्यत्वात्परमं स्पष्टो मोक्षकालः ३२॥ ५१ उदयादतघटी ज्ञेया एतत्का. लीनोर्कः ५। २६ । ४ । १५ गुरुः । १९।३०।१४ रात्रिगतघटी ३० । ३ क्रमलगम् ६ । १२। ३६ । ४५ उदयलने ० । ३। ३५। १६ ।१२ १३६ । ४५ पूर्ववदन्तरकालः २९ । ४६ ग्रहस्य दिनगतघव्यः प्राग्वन्नतम् १४।४५ पश्चिमं खाडाहतमित्यादिना गुदलेन ग्रहस्य १५। ३१ मोक्षवलनं याम्यम्२४।१९संध्यत्वात्परमं मोक्षकालीनग्रहः ०।१९।३०।१४ कोटिज्या ११३।१४ आयनं सौम्यम् २२॥३८स्पष्टं मोक्षवलनं याम्यम् ॥३०एवं भेदयोगे कर्तव्यताप्रकारो ज्ञेयः। अथ यो ग्रहश्चन्द्रः कल्पितः स चेदल्पभुक्तिर्वक्रो भवति तदा प्राच्यां दिशि स्पर्शः प्रतीच्यां मोक्षः, अधिकाक्तिस्तथा मार्गी चेत्तदा प्रतीच्यां स्पर्शः प्राच्यां मोक्षः । करणकुतूहलकुमुदकौमुद्यां समाप्तियुतिसाधनं स्पष्टम् । इति श्रीकरणकुतूहलवृत्तौ युत्यधिकारोऽष्टमः ॥ ८॥ अथ पाताधिकारो व्याख्यायते-तत्रादौ पीठिका 'लख्यते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160