________________
गणककुमुदकौमुदीटीकासमेतम् । ( १२७ )
० । १२ सार्द्धद्वयेन २ । ३० भक्तं लब्धम् ० । ४ याम्पं चन्द्रशरः ११ । ३४ याम्यः संस्कृतः ११ । ३८ याम्योचरमन्तरम् ९ । १८ स्पष्टवाणः सिद्ध २४ के हस्तादि ० । ९ । १८ शुक्र उत्तरे मानैक्यार्द्धम् १ । ५८ शरादधिकं तेन भेदयोगो नास्ति परं नतादि उदाहरणार्थं कल्पितशरोऽङ्गुलादि १ । ० सूर्यग्रहणवत्साधनं मानैक्यार्द्धम् १ । ५८ शरेणोनः ० । ५८ छन्नं द्विन्नाच्छ्रादित्यादिना स्थितिघटिकाः ५। ५६ अनया स्पष्टयुतिसमयः २३ । ४८ उभयोर्युतिः स्पर्शमोक्षकालौ, उदयाङ्गतघट्यः १८ । ४२ स्पर्शः, उदयाparaमये २८ । ४४ मोक्षकालः । अथ स्पष्टार्थ सूर्यगुरू स्पर्शकालीनौ सूर्य: ५। २५। ५० । १२ गुरुः ० । ० १९ । २० वित्रिभलग्नम् ० | २३ | १३ | ३३ उन्नतांशाः ७४ । ३३ । ५१ ज्या ११५ । १६ गुरुरविकल्पितवित्रिभलग्नान्तराखण्डकैः स्पष्टलम्बनम् । २४ पश्चिमनतत्वाद्धनं ग्रहस्य मध्याह्नासन्नत्वात्स्वल्पं स्पष्टः स्पर्शः १९ । ६ एतत्कालीन लग्नम् ३ । २८ । ५६ । ४० । अथ ग्रहस्य दिनमानार्थमुदयलग्नं वित्रिभो ग्रहः सायनः ९ । १९ । २७ । ४ कान्तिः २२ । १९ । ५१ याम्या नतांशाः ४६ ।५५|
o
०
०
उन्नतांशाः ४३ । ५ । ० नतज्या ८७ । २२ उन्नतज्या ८१ । ३७ क्षेपनी नतशिञ्जिनीत्यादिना फलम् ६७ । १३ कलाधनं दृक्कर्मसंस्कृतः ० । २ । २८ । ४० उदयलग्नम्।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com