Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 129
________________ गणककुमुदकौमुदीदीकासमेतम् । (१२५) २।१० स्पष्टलम्बनम् १ । ५२ इदं ग्रहस्य शेषराशित्वात् प्राङ्नतं प्राग्लक्षणेन वित्रिनमपि न्यूनं तेनर्ण युतिसमये गता युतिः शनिवार उदयाद्तघट्यः ४५। ४ मध्ये ऋणम् ४३ । १२ स्पष्टो युतिसमयो नत्यर्थमेतत्कालीनः सूर्यः १।३। ४३ । १२ सायनार्कः १ । २१ । १६ । १७ वित्रिभम् ७।११ । १७ । ३९ पूर्ववन्नतांशाः ४० । २२ कल्पितचन्द्रमध्यगतिः ५९ । ८ तिथ्यंशेन ३। ० गुणिताः १५८ । ८ त्रिज्यया भक्तं लब्धं फलम् १ । १९ नतिः सार्द्धद्वयेन २ । ३० भक्ता अङ्गुलाद्या नतिर्याम्या छ । ३१ अनया चन्द्रशरो याम्यः २३ । ३ संस्कृतः २३ । ३४ विशरयोः २३ । ४८ एकदिक्त्वादन्तरं याम्यम् १ । ४६ इदं याम्योत्तरं स्पष्टबाणश्चैकदिक्त्वादल्पशरो गुरुरुत्तरे शुकात् मानैक्यात् २ । ३५ ऊनः स्पष्टबाणस्तेन भेदयोगःपरं भचक्रवशाद्गुरोर्यहस्य रात्रिस्तेनैतत्समये युतिर्न दृश्यते, निशीति सूर्यरात्रौ ग्रहयुतिकालीनलमागृहेऽल्पे सति भाईयुक्तात्सपइलमादनल्पे बहुतरे ग्रहे सति तत्रापि निजनिजगते ग्रहस्य दिने नतु ग्रहस्य रात्रौ योगो युतिश्या ज्ञेयान्यथा नेति भावः। अत्र ग्रहः ० । ४ । ५५ । २५ इष्टलमात् ९ । २६ । २१ । ३९ अधिकः सषडात् ३ । २६ । २१ । ३९ न्यूनस्तेन युतिर्न दृश्यातोऽन्यत्कर्म न कृतं पुनरुदाहरणान्तरं शाके १५४१ फाल्गुनशुद्धे १३ सोम उदये गताब्दाः ४३६ अहर्गणः१५९६२५मध्यमाः गुरुशीघ्रफलम्४ । ३९ ॥३१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160