________________
गणककुमुदकौमुदीदीकासमेतम् । (१२५) २।१० स्पष्टलम्बनम् १ । ५२ इदं ग्रहस्य शेषराशित्वात् प्राङ्नतं प्राग्लक्षणेन वित्रिनमपि न्यूनं तेनर्ण युतिसमये गता युतिः शनिवार उदयाद्तघट्यः ४५। ४ मध्ये ऋणम् ४३ । १२ स्पष्टो युतिसमयो नत्यर्थमेतत्कालीनः सूर्यः १।३। ४३ । १२ सायनार्कः १ । २१ । १६ । १७ वित्रिभम् ७।११ । १७ । ३९ पूर्ववन्नतांशाः ४० । २२ कल्पितचन्द्रमध्यगतिः ५९ । ८ तिथ्यंशेन ३। ० गुणिताः १५८ । ८ त्रिज्यया भक्तं लब्धं फलम् १ । १९ नतिः सार्द्धद्वयेन २ । ३० भक्ता अङ्गुलाद्या नतिर्याम्या छ । ३१ अनया चन्द्रशरो याम्यः २३ । ३ संस्कृतः २३ । ३४ विशरयोः २३ । ४८ एकदिक्त्वादन्तरं याम्यम् १ । ४६ इदं याम्योत्तरं स्पष्टबाणश्चैकदिक्त्वादल्पशरो गुरुरुत्तरे शुकात् मानैक्यात् २ । ३५ ऊनः स्पष्टबाणस्तेन भेदयोगःपरं भचक्रवशाद्गुरोर्यहस्य रात्रिस्तेनैतत्समये युतिर्न दृश्यते, निशीति सूर्यरात्रौ ग्रहयुतिकालीनलमागृहेऽल्पे सति भाईयुक्तात्सपइलमादनल्पे बहुतरे ग्रहे सति तत्रापि निजनिजगते ग्रहस्य दिने नतु ग्रहस्य रात्रौ योगो युतिश्या ज्ञेयान्यथा नेति भावः। अत्र ग्रहः ० । ४ । ५५ । २५ इष्टलमात् ९ । २६ । २१ । ३९ अधिकः सषडात् ३ । २६ । २१ । ३९ न्यूनस्तेन युतिर्न दृश्यातोऽन्यत्कर्म न कृतं पुनरुदाहरणान्तरं शाके १५४१ फाल्गुनशुद्धे १३ सोम उदये गताब्दाः ४३६ अहर्गणः१५९६२५मध्यमाः गुरुशीघ्रफलम्४ । ३९ ॥३१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com