Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas
View full book text
________________
(१२४) करणकुतूहलम् । भागस्थाः षड्राशयो न्यूना इति अधिकोनताज्ञेया नत्वकानां संख्यायाः प्राङ्नतेत्रिभोनं न्यूनमेव भवति पश्चिमनतेवित्रिमधिकमेव भवत्येतत्सर्व सूर्यग्रहणे व्याख्यातं पायो यो यत्र राशौ भवति तस्मादयेतनाः षडधिका राशयस्तत्पृष्ठषड्राशय ऊना एवेति भावः । एवं लम्बनसंस्कृतः स्फुटो भवति स एव सायनः लम्बनसंस्कृतकालान्यूनं वित्रि लग्नं कृत्वा नतांशाः कर्तव्यास्तन्नतांशान शीघ्रग्रहस्य मध्यगतिपञ्चदशांशेन सङ्कण्य त्रिज्यया विभजेत्सा कलादिका नतिः सा पुनः साईद्वयेन भक्ता सत्यङ्गुलादिनतिभवति तया चन्द्रशरः संस्कार्यः। उक्तं च "दृक्क्षेप इन्दोनिजमध्यभुक्तिस्तिथ्यंशनिघ्नौ त्रिगुणोद्धृतौ तौ।नती रवी न्टोरिति” । यथा युतिसमये रविरात्रिशेषघटी १४।५६प्रमाणः लम्बनार्थमेतत्कालीनसूर्यः१।२।५१।५४इष्टकाल :१४।५६ अयनलग्नं तच्छुद्धसूर्यात्साध्य नतु कल्पितकान्तिस्तच्छुद्धसूर्यात्सुखार्थमुत्क्रमलग्नं सायनम् ९ । २६ । २ । ३९ अस्य क्रान्तिः१० । २० । १६ दक्षिणा नतांशाः ३४।५५।२५ उन्नतांशाः ५५। ४ । ३५. उन्नतज्या ९८।५ मन्दो गुरुस्तेन सूर्यः कल्पितः शीघ्रः शुक्रः सचन्द्रः सायनो युतिसमयिको गुरुः । ४ । ५२ । २५ वित्रिभम् ६ । २६ । २१ । ३९ अनयोरन्तरम् ५। ८ । ३० । ४६ भुजः • । २१ । २९ । १४ सप्ताइय इत्यनेन मध्यमलम्बनम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160