Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas
View full book text
________________
(१२२) करणकुतूहलम् । तदेवान्तरं चतुर्विंशतिभि २४ भक्तं हस्ता भवन्ति यथा पूर्वागतदिनादिभिः ० । १४ । ५६ चालितौ जातौ समौ गुरुः ११ । १६ । ३६ । १५ शुक्रः ११ । ३६ । ३६ । १५ जातावेतत्कालीनौ पुनः स्पष्टौ कृत्वा शरौ साध्यावत्र स्वल्पत्वात् पुराकतशीघ्रफलं मंदफलं ताभ्यां शरौ साध्येते स्वचञ्चलफलैरित्यादिना शरः साध्यते गुरुपातः ९।८। • । • शीघ्रफलेन ७ । ४२ । ३१ व्यस्तः संस्कृतः धनत्वात्पाते हीनः जातो गुरोः स्पष्टपातः ९ । ० । १७ । ३२ स्पष्टगुरुणा ११ । १६ । ३६ । १५ युतोजातः सपातः ८।१६। ५३ । ४४ अस्य सुजज्या ११६।२६ क्षेपेण ७६ गुणा ८८४८ । ५६ कर्णेन १३५ भक्ता ६५। २६ विक्ताङलायः शरः २१ । ४८ सपातो दक्षिणगोले तेन दक्षिणशरः शुक्रस्य पातः१० । । ०१० मन्दफलेन १ । ३१ । ११ युतः १० । १ । ३१ । ११ शीघोच्चन ८ । २०। ४९ । ५२ युतः ६ । २२ । २१॥ ३ शुजज्या ४५। २८ क्षेपेण १३६ गुणिता ६१८३ । २८ कर्णेन ८९ । २३ भक्ता ६९ । १० त्रिता २३ । २३ अडुलादिशरो याम्यः । अथ लक्षणान्तरं ज्ञेयमिति यस्य ग्रहस्य दक्षिणशरः स दक्षिणस्थो ज्ञेयः यस्य सौम्यः स उदरस्थो ज्ञेयः शरयोक्सिाम्ये यस्याल्पशरः स इतरग्रहाहच्छरग्रहादन्यदिक्स्थो ज्ञेयः । अथ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160