Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas
View full book text
________________
गणककुमुदकौमुदीटीकासमेतम् । (१२१) क्स्थं खचरविवरं सिद्धभक्तं कराः स्युः॥४॥ ज्ञेयौ खेटौ निजशरदिशावेकदिक्त्वेऽल्पवाणो व्यस्ताशः स्यादितरखचराद तरं स्यात्स्फुटेषुः । मानक्या द्दयुचरविवरेऽल्पे भवेद्भेदयोगः कार्य सूर्यग्रहवदखिलं कर्म यल्लम्बनायम् ॥५॥ . मन्दाक्रान्तोऽनृजुरपि रविः शीघ्र इन्दुर्विकल्प्यो नृज्योर्व्यस्तं भवति च युतोऽर्काद्विधुः सा शराशा। लनादल्पे निशि दिविचरे भाईयुक्तादनल्पे दृश्यो योगो निजदिनगते लग्नमर्कान खेटात् ॥ ६॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबुदिवल्लभे ग्रहोत्थयोगसाधनम् ॥ ८॥
एवं प्रागवातैZहयुतिदिनादिभिश्चालितौ यातैष्यनाडीत्यादिना गतायां युतौ हीनौ युतौ वक्रिणि ग्रहे व्यस्तमुभयोर्वक्रिणोरपि व्यस्तं गतायां युतौ युतं गम्यायां हीनं कार्यमिति रुते समौ राश्यादिसदृशौ स्तस्ततस्तयोः प्राग्वद्वाणौ शरौ कार्यों तयोर्मध्ये वक्ष्यमाणकल्पनया चन्द्रस्य वक्ष्यमाणप्रकारेणानीतया नत्या चन्द्रशरः भिन्नैकदिक्त्व ऊनयुतः कार्य इति संस्कार्य तौ तयोर्यहयोः शरौ यद्येकदिक्कौ स्तस्तदा तयोरन्तरं कार्य भिन्नदिक्कौ चेत्तदा तयोः शरयोर्योगः कार्यस्तदेव याम्योदक्स्थं दक्षिणोत्तरं खचरविवरं ग्रहान्तरं ज्ञेयं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160