Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 124
________________ ( १२० ) करणकुतूहलम् । गम्या ज्ञेया, अथ यदि द्वावपि वणिौ स्तस्तदा विपरीतमिति तदन्तरकला गत्योरन्तरेण भाज्या लब्धदिनैरल्पभुक्तौ ग्रहे न्यूने गम्या, अल्पभुक्तावधिके गतेत्यर्थः । यथा शके १५४१ चान्द्रवैशाख कृष्ण १४ रवाबुदयेऽहर्गणः १५ ९२८८ गुरोः शीघ्रकेन्द्रम् १ । ३ । ९ । ५ शीघ्रफलम् ७ । ४२ । ३१ स्पष्टो गुरुः ११ । १६ । ३९ । ७ गतिः ११ । ३१ शुक्रस्य मन्दफलम् १ । ३१ । ९धनं शीघ्रोच्चम् ८ । २० । ४९ । ५२ शीघ्रकर्णः ८९ । २३ स्पष्टशुक्रः ११ । १६ । ५१ । २६ गतिः ६० । ५७ स्पष्टोऽर्कः १ | ३ । ६ । १२ अयनांशाः १८ । १६ । १० चरपलम् ८६ स्थापितो गुरुः ११ । १६ । ३९ । ७ शुक्रः ११ । १६ । ५१ । २६ अनयोरन्तरम् ० । ० । १२ । १९ अस्य सवर्णिता विकलाः ७३९ गत्योरन्तरेण ४९ । २६ सवर्णितेन २९६६ भक्ता लब्धं दिनादि ० । १४ । ५६ अत्राल्पभुक्तिर्महो गुरुरधिकभुक्तेः शुक्रादूनस्तेनाप्तदिनादिभिर्युतिर्गता ज्ञेया ॥ ३ ॥ अथ युतिसाधनोपयुक्तकर्तव्यता मन्दाक्रान्ताभयेणाह एवं लब्धैर्ग्रहयुतिदिनैश्चालितौ तौ समौ स्तः काय वाणाविह शशिशरः संस्कृतोऽसौ स्वनत्या ॥ एकान्याशौ यदि खगशरावन्तरैक्यं तयोर्यद्याम्योद Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160