Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas
View full book text
________________
(१२६)
करणकुतूहलम् ।
ऋणं रविः ११।१६।६। २८ गुरुः८ । ०। ५९।५८ शुक्रः १।६। २३ । ४० शुक्रमन्दफलम् १॥२९॥४५॥ ४० कर्णः १८१ । ० अयनांशाः १८।१६ । ५७ चरपलम् ६४ दिनमानम् २९ । ४८ रात्रिमानम् ३० । १२ चरपलसंस्कृतः सूर्यः११।८।१४।१९गतिः ५९ ॥ ४१गुरुः ०।१।१९।१३गतिः१३।२७शुक्रः० ।१।५७।५७गतिः७ ३।४उनयोः पूर्ववद्युतिदिनादि ०३८।१४। गतं तेन फाल्गुन शुद्धे १२रवावुदयावटी २१ ।४६ समये युतिरत्र समयिका मध्यमाः स्पष्टाः कार्याः अत्र स्वल्पत्वागत्या चालिता पलादि तदेव गृहीतं युतिसमयिकःसूर्यः१३ । ७ ॥३६।१८ गुरुः । । १ । १० । ५८ शुक्रः ० । १ । १० । ५५ पूर्ववच्छरौ गुरुशरोऽङ्गुलादिः . २० । ५६ शुक्रशरोकुलादिः ११ । ३४ गुरोबिम्बम् १ । ३८ शुक्रबिम्बम् २। १८ लम्बनार्थ युतिसमयिक सायनांशवित्रिभम् ।।१२। ५६ । ४१ पूर्ववदस्योन्नतांशाः ८१ । २६ । ५२ ज्या ११८।१७ कल्पितसायनरविः ० । १९ । २७ । ४८ वित्रिभयोरन्तरम् । २३ । २८ खण्डकैर्मध्यमलम्बनम् २।२८ स्पष्टम् पश्चिमनतत्वाद्वित्रिनाधिक्यायुतौ २१ । ४६ धनम् २३ । ४८ स्पष्टो युतिसमय एतत्कालीनार्कः ५।२५। ५६ दिनशेषम् ० । ६ लग्गवित्रिभम् २ । २३ । ३६ । ५५ नतांशाः ५। ३७ १३७ चन्द्रमध्यमगतिस्तिथ्यंशेन ३ । ५७ गुणा २२। १३ त्रिज्या १२. लब्धम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160