Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 119
________________ गणककुमुदकौमुदीदीकासमेतम् । (११५) ज्ञेयम् शिवपुर्या परमवलनमङ्गुलचतुष्टयासन्नं भवति ततो यथा यथाक्षांशा उपचीयन्ते तथा तथा वलनमुपचीयते तद्दक्षिणस्यामेव भवत्युत्तरवलनं त्वेकाइलमध्ये भवति । अन्यदुदाहरणं शके १५३९ आश्विनशुक्ले ६ शुक्रेऽब्दाः ४३४ उदयेऽहर्गणः १५८७३३ मध्यमाः सायंकालिकः सूर्यः ५। २७ । २६ । ३२ चन्द्रः ८। १७ । ४४। ३४ उच्चम् ५। २२ । २० । २८ पातः २ । ०।६। ४६ अयनांशाः १८ । १४ । ३१ रवर्मन्दफलमृणम् २। ८।५ चन्द्रमन्दफलमृणम् ५। ० । ९ चरफलं धनम् २६ विपरीतमृणं चरपलसंस्कृतो रविः ५। २५ । १७ । १७ गतिः ५९ । २१ चन्द्रः ८।१२।३। ० गतिः ७७४ । ५ चन्द्रस्य क्रान्तिकला दक्षिणा १४३७ । ११ योधपुरेऽक्षभा ५। ५शरकला याम्या १९७ । ५७ शरसंस्कृता क्रान्तिर्याम्या १६३५।८ अथ सषड्भसूर्यस्य ११॥ २५ । १७ । १७ कान्तिः ३१६ । ३१ सौम्यानया पूर्वागता भिन्नदिक्त्वर्द्धिता १३०८ । ३७ अंशादिः २१ । ४८ । ३७ व्यकेन्दुः २ । १७। १६ । ४३ अस्य भुजोऽयमेवास्य ज्या ११६ । २१ योधपुरस्याक्षांशैः २५ । ५८। ४३ गुणिता३०३०।७। २३ खाकै १२०भक्ता लब्धम्२५ ।१५।३ अक्षांशवशाइक्षिणानेन २५।१५। ३पूर्वागतांशादिः १२॥४८॥३७युता४७।३।४०अथ व्यर्केन्दुभुजः२ । १७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160