________________
गणककुमुदकौमुदीदीकासमेतम् । (११५) ज्ञेयम् शिवपुर्या परमवलनमङ्गुलचतुष्टयासन्नं भवति ततो यथा यथाक्षांशा उपचीयन्ते तथा तथा वलनमुपचीयते तद्दक्षिणस्यामेव भवत्युत्तरवलनं त्वेकाइलमध्ये भवति । अन्यदुदाहरणं शके १५३९ आश्विनशुक्ले ६ शुक्रेऽब्दाः ४३४ उदयेऽहर्गणः १५८७३३ मध्यमाः सायंकालिकः सूर्यः ५। २७ । २६ । ३२ चन्द्रः ८। १७ । ४४। ३४ उच्चम् ५। २२ । २० । २८ पातः २ । ०।६। ४६ अयनांशाः १८ । १४ । ३१ रवर्मन्दफलमृणम् २। ८।५ चन्द्रमन्दफलमृणम् ५। ० । ९ चरफलं धनम् २६ विपरीतमृणं चरपलसंस्कृतो रविः ५। २५ । १७ । १७ गतिः ५९ । २१ चन्द्रः ८।१२।३। ० गतिः ७७४ । ५ चन्द्रस्य क्रान्तिकला दक्षिणा १४३७ । ११ योधपुरेऽक्षभा ५। ५शरकला याम्या १९७ । ५७ शरसंस्कृता क्रान्तिर्याम्या १६३५।८ अथ सषड्भसूर्यस्य ११॥ २५ । १७ । १७ कान्तिः ३१६ । ३१ सौम्यानया पूर्वागता भिन्नदिक्त्वर्द्धिता १३०८ । ३७ अंशादिः २१ । ४८ । ३७ व्यकेन्दुः २ । १७। १६ । ४३ अस्य भुजोऽयमेवास्य ज्या ११६ । २१ योधपुरस्याक्षांशैः २५ । ५८। ४३ गुणिता३०३०।७। २३ खाकै १२०भक्ता लब्धम्२५ ।१५।३ अक्षांशवशाइक्षिणानेन २५।१५। ३पूर्वागतांशादिः १२॥४८॥३७युता४७।३।४०अथ व्यर्केन्दुभुजः२ । १७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com