Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas
View full book text
________________
( ११६ )
करणकुतूहलम् ।
१६ । ४३पञ्चभि ५ गुणिता राश्यादयो जातमंशादिः १२ ॥ २६ । २३ विकलीकृतम् ४४७८३ अनेन सवर्णिता पूर्वागतसर्वसंस्कारसंस्कृताः कान्तिविकलाः १६९४२७ भक्ता लब्धमंगुलादिवलनम् ३ । ४६ । ५९ दक्षिणं व्यर्केन्दुः २ । १७ । १६ । ४३ अस्य कोटिः ० । १२ । ४३ । १७ अस्य शरेन्दुभागस्तेन चेत्कोटौ राशिर्भवति तदा राशेरंशाः कार्याः अधोंडशाः ज्ञेयास्तत्र पञ्चदशभिर्भाज्या अत्र राशेरभावोंऽशायम् १२ । ४३ । १७ पञ्चदशशक्तं लब्धम् ० । ५० । ५३ अयं हारोंऽशादिहरेण सवर्णितेन ३०५३ विकलीकृताः षट्त्रिंशदंशाः १२९६०० भक्ता लब्धमंशादि ४२ । २७ इदं लब्धं द्विष्टम् ४२ | २७ एकत्रांशादिहरेण ० । ५० । ५३ क्रमादूनम् ४१ । ३६ । ७ एकत्र युतम् ४३ । १७ । ५३ अनयोरर्चे क्रमाद्विभास्वभाख्ये विभाङ्गुलादिः २० । ४८ । ३३ स्वभा २१ । ३६ । ५३ । अथ मासान्तपादस्योदाहरणम् शके १५३९ लौकिककार्तिककृष्ण १३ शुक्रे उदये शृङ्गोन्नत्यर्थमहर्गणः १५८७५४ औदयिका मध्यमाः सूर्यः ६|१८|३|३३ चन्द्रः ५।१७।४४|५३ उच्चम् ५ २४ । ३७।२५ पातः २।१।१२।० अयनांशाः १८/१४/३४ चरपलानि ६६ चरपलसंस्कृताः सूर्यः ६/१७/२०/३६ गतिः ६१।२८ चन्द्रः ५ । १८ । ३४ । ३० गतिः ७२२/२०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160