Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas
View full book text
________________
(१०८) करणकुतूहलम् । ११।९।१७ । '२२ शरनतांशैकान्यादिकर्म इत्युक्तत्वादत्र फलं धनमागतं परं पश्चाद् व्यस्तमित्यत्रर्ण कार्यमिति । अथेष्टकालांशानयनम्-पश्चात्षड्युतादिति स्थापितो दृकर्मशुद्धः सायनः सषड्राशियुतश्चन्द्रः५।२७।१०।४७सषड्सायनरविः५।१०।५१।१३ अनयोरल्पोऽर्कः कल्प्योऽधिको लमं पश्चादन्तरं यद्येको लग्गरवीत्यादिनाप्नघटी ३।१ रस६ गुणा १८६ एत इष्टकालांशाः प्रोक्तकालांशेयोऽधिकास्तेन गतोदय इष्टकालांशप्रोक्तकालांशयोरन्तरकलाः३६६ खानामिः३०० गुणः१०९८०० पश्चिमायामुदयस्तेन सायनसूर्याकान्तराशयः सायनसप्तमराश्युदयेन कन्यालममानेन ३३३ भक्ताः ३२९।४३ सूर्यचन्द्रभुक्तयन्तरेण ६७५।३२ भक्ते लब्धं दिनादि०।२९।१७ एभिर्दिनैश्चन्द्रस्योदयो गतः । अथ चन्द्रास्तसाधनम् । शके १५२३ लौकिकज्येष्ठकृष्ण ३० गुरापत्रदिने पूर्वस्यां चन्द्रास्तसाधने गताब्दाः ४१८ अधिमासाः १५५ अहर्गणः १५२७६२ स्वदेशीया मध्यमाः प्रातःकालिकाः ग्रहास्तत्र सूर्यः१।२०१५५।४०चन्द्रः १।११।५९, १८ उच्चम् ७।१७।१४।२८ पातः३।१३।३३।३२ अयनांशाः १७॥५८।१०स्पष्टोऽर्कः१।२१। ५४। ५९ चन्द्रः १।२१।२९।४६ चरमृणम् १०४ चरपलसंस्कृतोऽर्कः ।। २१।५३।१७ चन्द्रः १।२१।४।५८ पातः ३।१३।३३। २७ शरोऽङ्गलादिरुत्तरः ५११४९प्राकस्थितत्वाद्वित्रिचन्द्रः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160