Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas
View full book text
________________
(११२)
करणकुतूहलम् ।
शके १५१७ फाल्गुनशुक्ल १ गुरौ चन्द्रोदयस्तत्रापि शृङ्गोनतिर्विलोक्यते स्पष्टचन्द्रोऽस्तकालिकः ११/९/१८/५९ सायनः ११।२७।११।५४ भुजः ० | २|४८ | ६ क्रान्तिकला याम्या ६७।३६ शरकलाभिर्दक्षिणाभिः ८६ । १६ एकदिक्त्वाद्युता १५३।५२पुनः सपझसूर्यस्य क्रान्तिकलाः सौम्याः ४५६।१५ भिन्नदिक्त्वादन्तरं सौम्यम् ३०२।२३ षष्टिभक्तांशादि ५/२/२३ | व्यर्केन्दुदोरिति सूर्योनचन्द्रः ० १६ | २० |४१ भुजज्यया ३३ । ४१ अक्षांशायाम्या २४ । ३५/९ गुणिताः ८२८।७।५८ खार्को १२० द्धृता लब्धम् ६/५४|४ ६।५४।४ अक्षांशवशाद्याम्या अनेन ६।५४।४ सौम्यायाः कान्ते ५/२/२३ रन्तरं याम्यम् १।५१।४१ इयं सर्वसंस्कारसंस्कृता क्रान्तिः व्यर्केन्दुभुजं राश्यादिकं पञ्चगुणं कृत्वा सर्व राश्यादिकं तदेवांशादिकं प्रकल्प्य सवर्णितं कृत्वा तेन सवर्णितेन सवर्णिता सर्वसंस्कारसंस्कृता कान्तिर्भाज्या लब्धमडुलादिवलनं सर्वसंस्कार - संस्कृतकान्तेर्या दिक् सा वलनस्य दिक् सर्वसंस्कारसंस्कृतकान्तेर्यदोत्तरा तदा बलनमत्युत्तरं यदा दक्षिणा तदा वलनमपि दक्षिणम् । अथ व्यर्केन्दुभुजः ० | १६ | २०|४१ पञ्च ५ गुणं राश्यादिजातम् २।२१ । ४३ । २५ तदेव राश्यादिकमंशादिकं प्रकल्प्य २।२१।४३ षष्टया सवर्णितम् ८५०३ सवर्णिता सर्वसंस्कारसंस्कृता क्रान्तिः ६७०१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160