Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas
View full book text
________________
(११०) करणकुतूहलम् । १०।१०।५३१५६ गतिः६०।२८ चन्द्रः५।२६।५०५४ गतिः ८५५।३५ पातः०।१।२७।२३ गतिः ३।११ अङ्गलायः शरः सौम्यः २।५५ प्रागुदयविलोकनाय वित्रिभचन्द्रः२।२६।५।५४ कान्तिरुत्तरा २३।८५५ अक्षांशा याम्याः २४।३५।९ नतांशा याम्याः १।२६।१४ उक्तवहुक्फलमृणम् ८।१३ दृकर्मसंस्कृतश्चन्द्रः ५।२६।५।४१ अयं प्राग्ग्ग्रहः इदं चन्द्रस्योदयलममीदृशे लग्ने क्षितिजस्थे चन्द्रस्योदयः । उक्तं च-"निज़निजोदयलमसमुद्रमे समुदयेऽपि भवेद्भननःसदाम् । भवति चास्तविलमसमुद्गमे प्रतिदिनेऽस्तमयः प्रवहनमात्" इत्युदयाद्तनाडिकानयनम् । अथास्तकाल इष्टलग्नम् ४।१०।५३।५६स्पष्टसूर्यमध्ये राशिषट्टयुक्तेऽस्तकाल इष्टलनं भवतीत्युदयलग्नं च ५।२६।५०। ४१ अनयोरन्तरकाल ऊनस्य भोग्योऽधिकाक्तयुक्तो मध्योदयाव्यः समयो विलमादिति प्रकारेण सायनोदयलनेष्टलग्नयोरन्तरकालघटी ८।३०समयेऽस्ताद्गते पूर्वस्यां चन्द्रोदयो भविप्यतीत्युक्तं च-"प्राग्ग्ग्रहोऽल्पोऽत्र यदीष्टलमागतो गमिष्यत्युदयं बहुश्चेत् । ऊनाधिकःपश्चिमदृग्ग्रहश्चेदस्तो गतो यास्यति चेति वेद्यम् । तदन्तरोत्था घटिका गतेप्यास्तच्चालितः स्यात्स निजोदयोऽस्तः"इत्येवं सर्वेषां प्रत्यहमुदयास्तौ साध्यौ॥१५॥ इति करणकुतूहलवृत्तौ गणककुमुदकौमुद्यामुदयास्तविवेचनं
विहितमित्युदयास्ताधिकारः ॥ ६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160