Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 93
________________ गणककुमुदकौमुदीटीकासमेतम् / (89) वित्रिभार्कयोरन्तरम् 8 / 9 / 50 अब देशे रात्रौ मोक्षस्तेन परकीयो मोक्षदर्शनकालः साध्यः, अथ लम्बनार्थ वित्रिभलमार्कयोरन्तरस्य 3 / 8 / 19 / 50 ज्याकरणार्थ भुजः२।२१॥ ५०।१०अत्रानुदितोऽपि यतो जीवा भुजकोटी विना न भवति उक्तं च ग्रन्थान्तरेऽपि यत्र जीवा विहिता तत्रानुक्तमपि भुजं विधायैव जीवा कार्या१२८।२२खरामैर्भक्ता लम्बनम्३।५६ पूर्वलम्बनं स्पष्टम् 3 / 13 रवेः सकाशात्रिभोनमधिकं तेनेदं धनमिदं पृथक् मध्यस्थितियुक् तिथ्यन्ते३०।४० युते जातम् 34 / 53 अथ स्थित्यर्थम् 34 / 53 एतत्कालीनरविः 3 / 040 / 21 चन्द्रः 3 / 1 / 49 / 56 पातः 2 / 26 / 21 / 57 शरोडलादिः 2 / 50 नत्यर्थमेतत्कालीनसायनवित्रिभम् 6 / 27 / 11 / 7 कान्तिर्याम्या 10139 / 0 नतांशा याम्याः 35 / 14 / 9 उन्नतांशाः 54 / 45 / 51 नतज्या 68 / 54 नतिः 9 / 19 नतिसंस्कृतशरः 6 / 29 छन्नम्।। - 13 द्विघ्नाच्छरात् 12 / 58 छन्नयुताहतात् 538 / 22 स्थितिः 1 / 58 अनया गणितागततिथ्यन्तः 29 / 20 युतः 31 / 22 अस्मिन्पृथक्स्थितं लम्बनम् 3 / 12 धनं जातम् 34 / 35 असकत्साध्यमतः कालाद्वित्रिनं कृत्वा पूर्ववल्लम्बनं साध्यं पृथक् स्थाप्यमेकत्रस्थलम्बनं मध्यस्थितियुक्ते गणितागततिथ्यन्ते विधेयम्, अथाधिके धनं हीने हीनमेवं लम्बनसंस्कृतकालात्पूर्ववस्थितिमानीय तथा गणितागततिथ्यन्ते युक्तं कार्य तस्मिन्ननष्टलम्बनं पूर्ववद्विधेयं संस्थितो मोक्षकाल Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160