Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas
View full book text
________________
(७४) करणकुतूहलम् । दक्षिणे स्पर्शशरः।।१६मध्यशरः२।२७मोक्षशरः४।४८परः उत्तराभूच्छायामानार्द्धम् १४।११मानार्द्धम्८।३५एवमत्र निपुणेन विचार्य परिलेखो विधेयः।अथ ग्रस्तोदये चन्द्रस्पर्शनतायो दाहरणम् शके १५२८ भाद्रपदपूर्णिमायांशनौ २६।३३अब्दाः ४२३अधिमासाः१५७।अवमानि२४५९ अहर्गणः१५४६ ९५०औदयिकोमध्योऽर्कः५।७।५९चन्द्रः१०२५।।३।३४ उच्चम् २।२२।३६।४४पातः ६।२६।३।५४ औदयिकाःस्वदेशीयाः, चन्द्रस्य रामबीजम् ०।१५।० रवर्मन्दफलमृणम् २।८।१२ चन्द्रमन्दफलं धनम् ४।२७।३४ स्पष्टोऽर्कः ५।४।५७।० चन्द्रः१०।२९।२७।५अयनांशाः१८।३।२७ चरपलान्यृणानि १२ रविगतिः ५८।३५चन्द्रगतिः ८१९। चरपलसंस्कृतदिनाईम् १५॥१२ रात्र्यद्धम् १४१४८ एण्या तिथिः २६।२२ दिने पूर्णिमायां यातत्वान्नतफलार्थम्, नतानयनम्, दिनशेषघटीयुक्तमिति दिनशेषः ४।२२राव्यर्दम् १४।४८ अनयोर्योगः १९। नतं प्राक्, एतावता मध्यान्हांशुमतार्थ एव विवरेत्यादिप्रकारेण सूर्योन्नतमेव चन्द्रनतम् ततो नतविहीनहतैरित्यादिना नतफलं सूर्यस्य धनम् ०।२।५५ चन्द्रनतफलमृणम् ०।६।४६नतफलसंस्कृतो मध्यग्रहणकालः समकलः सपातात्कालिकत्यादिना शराऽङ्गलादः २।२४ ऋणे चन्द्रबिम्बम् ११३४ भूना २८१० छन्नम् १७।१८ स्थितिः ४।३७ ऋणम्, अथ स्पर्शनतार्थमुदयाद्गतघट्यादि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160