Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 79
________________ गणककुमुदकौमुदीटीकासमेतम् । (७५) २२०२१ समये स्पर्शस्तेन दिनशेषः ८।३० चन्द्रस्य रात्रिशेष एवेत्यादिवत् २१ रात्रिशेषघट्यः ८।३ चन्द्रदिनाईम् १४।४८ अनयोर्योगः २२।५१ स्पर्शन प्राक् खाडैर्गुणितम् २००६।३० युदलेन १४।४८ भक्तं नतांशाः १३८।५७१९ राश्यादि४।१८।५७।९भुजः१।११।२।५१ ज्या ७८।३४ अक्षांशाः २४।३५।९ गुणिता १९३१।१०। ३७ त्रिज्यया १२० भक्तं लब्धमाक्षवलनमुत्तरम् १६।५ भाष्यप्रकारे तु नतात् २२१५१ दिनार्द्धम् १४।४८ शुद्धम् ८।३ खाडैर्गुणितम् ७२४।३० अक्तं चन्द्रदिनार्द्धन लब्धं नतांशाः ४८।५७ नवतेः शुद्धाः ४११३० पूर्व जांशसहशमतः प्राग्वद्वलनमिति, अन्यत्यागवत्कार्यमिति तद्विशेषत्वादलनबोधाय दर्शितम्, सुबुद्धीनामनवगतं किञ्चिन्नास्ति, एवं प्रस्तास्तेऽपि नतदिक् स्वयमूह्यम्, सूर्यग्रहणेऽपि यस्तोदये प्रस्तास्ते वक्तव्यं तदिक्साधनम् । इति श्रीकरणकुतूहलवृत्तौ चन्द्रग्रहणाध्यायश्चतुर्थः॥४॥ अथ सूर्यग्रहणाधिकारी व्याख्यायते तत्रादौ परिपाटी लिख्यते__ संवत् १६५७ आषाढकृष्णे वर्षे शके १५२२ प्रवर्तमाने लौकिकश्रावणवधामायां चन्द्रे २८।४६अत्र दिने सूर्यपर्वविलोकनार्थं गताब्दाः ४१७ अधिमासाः १५४अवमानि ९४२३ औदयिकोऽहर्गणः १५२४३६ रामबीजादिबीजदेशान्तरशुद्धा मध्यमाः, सूर्यः ३।०।३६।३२ चन्द्रः २।२९ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160