Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas
View full book text
________________
गणककुमुदकौमुदीटीकासमेतम् । (५७) रविहरोऽयं स्वदशांशेन ८।४ । २१ ऊनो जातश्चंद्रहरः ७२ । २९ । १२ रविमन्दफलम् । ३८॥ ४ रविहरेणाप्तमंशादि०।०।२८ चन्द्रमन्दफलम् ४ । १९ । ५२ चन्द्रहरेण लब्धम् । ३। ३४ प्राकपालत्वात्फलस्यर्णत्वाद्धनम्, गतेःस्वल्पान्तरत्वान्नतफलमुपेक्षितम्, नतफलसंस्कृतोऽर्कः ८ । ०। ४ । १७ चन्द्रः १ । २७ । ३५। १८ आभ्यां तिथिरेष्या ११ । ३८ ॥
अथ ग्रहाणां तात्कालिकत्वमिन्द्रवज्रयाहयातैष्यनाडीगुणिता धुभुक्तिः षष्टयाहृता तद्रहितो युतश्च । तात्कालिकः स्यात्स्वचरः शशीनो पर्वान्त एवं समलिप्तको स्तः ॥४॥
यातैष्येति-गतगम्येष्टघटीभिर्यहस्य दिनभुक्तिर्गुण्या षष्ट्या भाज्या लब्धेनौदयिको ग्रहस्तात्कालिकोऽन्यो वा गतफलेन रहितो गम्येन युतो वक्रिणि विपरीतमेवं तात्कालिकः स्पष्टौ चरफलेन संस्कृतौ, एवं तात्कालिकौ रविचन्द्रौ कृतौ समलिसको स्तः । अत्र पन्तिघटीकरणे शेषत्यागो भवति, तेन चन्द्रो गतिबाहुल्यादल्पान्तरं भवति, अतो विभान्विन्दोरंशा द्वादशभिर्भाज्याः शेषांशा हरात्त्याज्यास्तेषां कलास्ताभिश्चन्द्रसूर्ययोर्गती पृथक् अत्यन्तरेणाप्तेन कलाफलेन युतौ समन्वितौ समलिप्तिको स्तः । यथैष्यघटीभिः ११ । ३८ रविगति ६१ । २१ गुणिता ७१३ । ४२ षष्टया भक्ता लब्धेन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160