Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 50
________________ (४६) करणकुतूहलम् । । ३ । २९ । ५२ भोग्यांशाः २६ । ३ । ८ स्वोदयमीनपलैः २२३ गुणिताः ५९०९ । ५९ त्रिंशद्भक्ते लब्धम् १९७ तनुभोग्योऽकभुक्तः १८० अनयोर्योगः ३७७ लग्नात्सूर्यपर्यन्तमन्तरे राशिमेषस्तस्य पलैः २२३ युतः ६०० षष्टिभक्ते लब्धा घट्यः १० एवं शेषरात्रिगतघट्यः १० इष्टागताः, अथेष्टकालः षष्टित्यः शोध्यः प्राग्दिनस्योदयादतघव्यः ५० जाताः, अथ यदा रात्रेरिष्टकालाल्लग्नं साध्यते तदा रविः सषडः कार्यस्तस्माल्लग्नं प्राग्वद्रात्रीष्टकाले साध्यं रात्रीष्टकालेऽपि सषडार्काच्च साधनीयम् ॥ ६ ॥ अथ दिनरात्रिप्रमाणन्ततो नतोन्नतानि मालिन्याहचरपलयुतहीना नांडिकाः पञ्चचन्द्रा धुदलमथ निशाधैयाम्यगोले विलोमम् । धुदलगतघटीनामन्तरंतन्त्रतं स्यानतरहितदिनार्द्धश्चोन्नतञायतेऽत्र ॥७॥ पञ्चचन्द्रनाडिकाः १५ द्विधा चरपलैहीनयुताः कार्या एकत्र हीनाः परत्र युताः सत्यो युदलनिशाईञ्चक्रमेण भवति, यत्र युतास्तत्र युदलं यत्र हीनास्तत्र रात्रिदलं तदुत्तरगोले मेषादिषड्राशिस्थितेऽर्क इत्यर्थः । याम्यगोले तुलादिषड्राशिस्थिते विलोमं यत्र हीनास्तत्र दिनाई यत्र युक्तास्तत्र राज्य यथा-चरपल ८६ घटीभिः १।२६ उत्तरगोलत्वात्पञ्चचन्द्राः १५१० घट्यो युता जातं दिनाईम् १६॥ २६ हीना जातं राज्यर्द्धम् १३॥ ३४ एतद्रविसावनयुदलातम Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160