________________
गणककुमुदकौमुदीटीकासमेतम् । ( ४३ )
७१ इष्टघटी ११ पलेषु ६६० शुद्धः शेषम् ५८९ तदग्रि - मराशेर्मिथुनस्य पलानि ३०५ शुद्धानि शेषम् २८४ त्रिंशदुणम् ८५२० अशुद्धकर्कराशिपलैः ३४१ भक्तं लब्धमंशादि २४ । ५९ । अशुद्धः कर्कस्तस्य पूर्व मिथुनस्तेन युतं राश्यादि ३ । २४ । ५९ । ७ अयनांशैर्हीनम् ३ । ६ । ४२ । ५७ जातं लग्नम्, अथाल्पेष्टकाले कल्पितमिष्टम् १ । ० एतत्समयकः सूर्यः १ । २१। २३ । २२ भोग्यकालः ७३ इष्टकालपलेभ्यो ६० न शुध्यति तदा भोग्याल्पकालः ६० खगुणा ३० हतः १८०० स्वीयोदय पलैर्वृषपलैः २२५ भक्तः लब्धमंशादि ७ । ३ । ३१ । सूर्यः १ । २१ । २३ । २२ लब्धभागैर्युतः १ । २८ । २६ । ५३ अयनांशैः १८ । १६ । १० हीनं जातमल्पेष्टकाललनम् १।१०।१० । ४३ ॥ ४ ॥
अथ लग्नादिष्टकालानयनं जातकद्वयेनाहअर्कस्य भोग्यस्तनुभुक्तयुक्तो मध्योदयान्यः समयो विलग्नात् । यदैकभे लग्नरवी तदैतद्भागान्तरनोदय खाग्निभक्तः ॥ ५ ॥ स्यादिष्टकालो यदि लग्नमूनं शोध्यो रात्रादथवा रजन्याः । रात्रीष्टकाले तु सपङ्गसूर्यानं ततोऽयुक्तवदिष्टकालः ॥ ६ ॥ अर्कस्येति-तद्भोग्यभागैरुदयो हतः स्व इत्यादिनानीतो रविभोग्यकालस्तथा सायनलग्नभुक्तांशैर्लग्नोदयो हतः खा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com