Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 43
________________ गणककुमुदकौमुदीटीकासमेतम् । ( ३९ ) १२२८१४० विकलीकृतेन गत्यन्तरेण ४६९१२ भक्ता लब्धं गतघटिकाः २६ । १० । गम्यस्य प्रतिविकलाः ६७ ८६० विकलीकृतेन गत्यन्तरेण ४६९१२ भक्तं लब्धं गम्या घटिकाः १ । २६ अथ चन्द्रनक्षत्रार्थं चन्द्रः ० । ८ । ४७ । २१ कलाः ५२७ । २१ खखगजैः ८०० भक्तं लब्धं • अश्विन्या एव गतम् ५२७ । २१ अस्य प्रतिविकलाः १८९ ८४६० चन्द्रगत्या विकलारूपया ५०३६० भक्ता लब्धं गतघटिकाः ३७ । ४१ गतं स्वहरात्पतितं गम्यम् २७२ । ३९ प्रतिविकलाः ९५१५४० चन्द्रगत्या ५०३६० भक्ता लब्धं गम्या घटिकाः १९ । २९ अथ सूर्यः १ । ३ । ६ । १२ अस्य कलाः १९८६ अश्विनीतो गतनक्षत्रम् २ कृत्ति - काभोग्यमिदं शेषम् ३८६ । १२ कृत्तिकाया गतमस्माद्यदि गतघटिका आनीयन्ते तदा भुक्तिसमग्रकृत्तिका याति तदपेक्षया नक्षत्रचरणकलारूपया ३४४८ भक्ता लब्धं कृत्तिकाद्वितीयपादस्य दिनानि ३ । १४ । २४ गतं यदि गम्याः साध्यते तदा शेषम् १८६ | १२ स्वहरात २०० पतितम् १३ । ४८ विकला ८२८ सूर्यगत्या ३४४८ भक्ते लब्धं गम्या दिनघटिकाः ० । १४ । २४ एवं सर्वेषां ग्रहाणां गतं गम्यं दिनानि घटिका वा साध्याः स्वबुद्धया सर्वमूह्यम् । अथ योगार्थं रविचन्द्रयोगः १ । ११ । ५३ । ३३ अस्य कला अष्टशतैः ८०० भक्ता लब्धम् ३ भोग्यः सौभाग्ययोगः शेषम् ११३ । ३३ गम्यम् ६८६ । २७ गतियोगेन ८९८६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160