Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 15
________________ गणककुमुदकौमुदीटीकासमेतम् । (११) ४५१ । १४ । १७ अपरत्र वेदाब्धिसिद्धेषुभिश्चतुश्चत्वारिंशचतुःशताधिकद्विपञ्चाशत्सहरीः ५२४४४ भक्तोंऽशादिः ३३ । २४ । ५८ अनयोः फलयोर्योगः ८३४८४ । ३९। १५ पूर्ववद्भगणादिः २३१ । १० । २४ । ३९ । १५ स्वक्षेपेण ७ । २१ । १४ । २१ युतो जातो मेदिनीनन्दनो भौमः २३२ । ६ । १६ । ३। ३६ । शुचयोऽहर्गणो १५९३१६ वेदैश्चतुर्भि ४ गुणितः ६३७२६४ स्वकीयेन दहनाध्यंशेन त्रिचत्वारिंशांशेन ४३ वेदनोऽहर्गणोऽधःस्थाप्यः ६३७२६४त्रिचत्वारिंशता ४३ भक्तो लब्धमंशादि १४८ २०१५।३४ रुपरिष्ठोंको ६३७२६४ युतो जातमंशादिबुधशीघोच्चम् ६५२०८४।५।३४ एतदहर्गणात् १५९३१६ क्षितियमेन्द्राप्तांशकैरेकविंशत्युत्तरचतुर्दशशतैः १४२१ भक्तालब्धमंशादिना ११२।६।५५हीनम् ६५१९७१।५८।३९ जातो भगणादिरयम् १८११।०।११।५८।३९स्वक्षेपेण २। २१।१४।३०युतं जातं बुधोच्चम् १८११।३।३।१३॥१०॥ अथ गुर्वानयनमुपजातिकपूर्वार्द्धनाहमणोद्विधार्भयमाब्धिभिश्च भक्तःफलांशान्तरमिन्द्रमन्त्री। - अहर्गणो १५९३१६द्विधैकत्राकैदशभि १२क्तिो१३ २७६।२०।०ऽन्यत्र भयमाब्धिभिः सप्तविंशत्युत्तरद्विचत्वारिंशच्छतैः ४२२७ भक्तः३७१४१।२४अनयोः फलांशयोरन्तरम् १३२३८॥३८॥३६क्षगणादिः ३६।९।८।३८।३६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 160