Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas
View full book text
________________
(१०) करणकुतूहलम् । कचतुःसहजैः ४०१२ भक्ताल्लब्धांशादिना ३९ । ४२ । ३५ युतम् १७७४१ । २९ । १५पूर्ववद्भगणादिः ४९ । ३ । ११ । २९ । ५१ स्वक्षेपेण ४।१५। १२। ५९ युतं जातं चन्द्रोच्चम् ४९ । ७ । २६ । ४२॥ १४ ॥
अथ पातानयनमाहद्विधांकचन्द्रैः १९ खखभै २७००र्दिनौषादाप्तां
शयोगो भवतीन्दुपातः॥९॥ द्विःस्थितादहर्गणा १५९३१६ देकत्रांकचन्द्ररेकोनविंशतिभिर्लब्धमंशादिः ८३८५ । ३।९ अपरत्र खखौः सप्तविंशतिशतै २७०० भक्तो लब्धमंशादिः ५९ । । २१ अनयोरंशादिफलयोर्योगः ८४४४ । ३। ३० पूर्ववद्भगणादिः २३ । ५। १४ । ३ । ३० स्वक्षेपेण ९ । १७ । २५ । ९ युतो जातः मध्यमः पातः २४ । ३ ।। १८। ३९ ॥ ७॥ छ ॥९॥ अथ भौमबुधशीघ्रोच्चानयनं शार्दूलविक्रीडितेनाहरुद्रघ्नो ११ धुचयो द्विधा शशियमै २१ वेदाब्धिसिद्धेषुभि ५२४४४ भक्तोंऽशादिफलद्वयं तु सहितं स्यान्मेदिनीनन्दनः ॥ वेद ४ नो धुचयः स्वकीयदहनाब्ध्यंशेन ४३ युक्तो भवेद्भागादिश्वचलं गणात्क्षितियमेन्द्रा १४२१ प्तांशकैर्वर्जितम् ॥ १० ॥
युगणोऽहर्गणः १५९३१६ रुदैरेकादशभि ११र्गुणितः १७५२४७६ एकत्र शशियमैरेकविंशतिभिर्भक्तोंशादिः ८३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 160