Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 13
________________ गणककुमुदकौमुदीटीकासमेतम् । (९) अथ मध्यमचन्द्रानयनमाहअह्नां गणः शक्रगुणो विहीनःस्वात्यष्टिभागेन लवादिरिन्दुः। अहर्गणात्खाभ्ररसाष्ट ८६०० भक्तादातेन भागादिफलेन हीनः ॥ ८॥ अनामिति । अस्योदाहरणार्थः-यथाहर्गणः १५९३१६ शकैश्चतुर्दशभिर्गुणितः २२३०४२४ स्वात्यष्टि १७ भागेन शक्रगुणोऽहर्गणः , हीनः, अत्यष्टिभिः १७ सप्तदशभिर्भक्तो लब्धेन पूर्ववदंशादिना १३१२०१ । २४ । ४२ शक्रगुणोऽहर्गणः २२३०४२४ हीनः २०९९२२२ । ३५। १८ अथ संस्कारो यथाहर्गणात् १५९३१६ खानरसाष्टपडशीतिशतैः ८६०० भक्तादानांशादिना १८।३१।३० पूर्वागतो २०९९२२२ हीनः २०९९२०४ । ३ । ४८ पूर्ववद्भगणादिः ५८३१ । १।१४।३ । ४८ स्वक्षेपेण १०।२९ । ५। ५० युतश्चन्द्रो मध्यमः स्यात् । भगणः, ५८३२ । राश्यादिः । १३ । ९ । ३८ ॥ ८ ॥ अथोच्चानयनमाहगणो द्विधा गोभि ९ रिनाभ्रवेदै ४०१२ लब्धैक्यमंशादि भवेद्विधूच्चम्। गणोऽहर्गणः १५९३१६ द्विधा स्थानद्वये स्थाप्य एकत्र गोभि ९ भक्तो लब्धमंशादिः १७७०१ । ४६ । ४० अपरत्र गण १५९३१६ इनायवेदैर्द्वादशाधि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 160