Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
४ इति विवक्षया चतुर्विधा जीवाः ४ । २ करणत्ति-करणानीन्द्रियाणि तान्याश्रित्य पंचविधा जीवाः पृथिव्यप्तेजोवायुवनस्पतिजीवा एकेन्द्रियाः १ शंखकपर्दकादयो ३ द्वीन्द्रियाः २ गोमीमत्कुणादयस्त्रीन्द्रियाः ३ वृश्चिकादयश्चतुरिन्द्रियाः ४ नारकादयः पञ्चेन्द्रियाः ५ इति विवक्षया पञ्चविधा ३ जीवाः ५ ।
काएहि इति-कायमाश्रित्य षड्विधा जीवाः, केचित् पृथिवीकायगताः १ केचिदप्कायगताः २ केचित्तेजःकायगताः ३६ । केचिद्वायुकायगताः ५ केचित् त्रसकायगताः ६ इति विवक्षया षड्विधा जीवाः ॥३॥ अथ मूलत उक्तान् चतुर्दशजीवभेदानाह
एगिदियसुहुमियरा सन्नियरपणिदिआ य सबितिचऊ । जीवविचारादि-5
अपज्जत्ता पज्जत्ता कमेण चउदस जियट्ठाणा ॥४॥ चतुष्टयम्
एतानि क्रमेण-अनुक्रमेण चतुर्दश जियठाणा इति-जीवस्थानानि जीवभेदा भवन्ति, तान् १४ भेदानाह - एकेन्द्रियाः सूक्ष्माः, सूक्ष्मा ये 'चतुर्दशलोकव्यापिन: पञ्चापि पृथिव्यादयो वर्तन्ते १ । इयरे इति-इतरे अपरे बादराः
60Min6006260606
Personer erwerbenwerfer serwer
प्रकरण
॥४०॥
6

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184