________________
नवतत्त्व
अधर्मास्तिकायप्रदेशः ६ जाताः षडेवमाकाशास्तिकायस्कन्धः ७ आकाशास्तिकायदेशः ८ आकाशास्तिकायप्रदेशः ९ जाता नव तथैवाद्धा-काल: १० जाता दश पुनः पुद्गलास्तिकाय स्कन्धः ११ पुद्गलास्तिकायदेशः १२ पुद्गलास्तिकायप्रदेशः ३ |१३ परमाणुश्च १४ एतेऽजीवतत्त्वस्य चतुर्दश भेदा ज्ञातव्याः । ॐ पूर्वोक्ता धर्मास्तिकायस्कन्धादयः कालपर्यन्ता भेदा अरूपिणः पुद्गलास्तिकायस्य चत्वारो भेदा रूपिणस्तत्रापि परमाणुः।
सूक्ष्मत्वात् केवलिप्रत्यक्षो न छद्मस्थगम्यः । | पुनः शिष्यहितार्थं व्यामोहत्रोटनार्थं च किञ्चिदुच्यते-धर्मास्तिकायो लोकव्यापी तत्रापि यत्र स्कन्धस्तत्र देशविवक्षा न
६ क्रियते, श्रीभगवतीसूत्रवृत्त्यादौ तथैव प्रतिपादितत्वादेवमधर्मास्तिकायोऽपि लोकव्याप्याकाशास्तिकायस्तु लोकालोकव्यापी, जीवविचारादि-3 कालस्तु पञ्चचत्वारिंशल्लक्षयोजनप्रमितमनुष्यक्षेत्रे एव विवक्षितोऽस्ति, पुद्गलभेदाश्चत्वारोऽपि लोकव्यापिनः ।
| केनापि पृष्टं देवलोके कत्यजीवभेदाः ? तथा (दा) प्रोच्यते-दश । कथं ? धर्मास्तिकायस्याधर्मास्तिकायस्याकाशस्य चतुष्टयम्
च स्कन्धो न तथा कालोऽपि तत्र नैवं दशैव भेदा लभ्यन्तैवं मेरुचूलिकायामप्येवं नरकादावपि मनुष्यक्षेत्राबहिः सर्वत्र | कालस्याभावात् दश भेदा एव। मनुष्यक्षेत्रे सर्वत्र सर्वस्थानपृच्छायामेकादश भेदा लभ्यन्ते, कालस्य विद्यमानत्वात् ।
wordniwomw606droidroidroidroid
didnid6d6d6d6dodaivdaovdo
प्रकरण
॥४६॥