Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
बदीप
चतुःसंख्याकानि खंडानि । 'अद्वेत्यादि' महाहिमवति द्वितीये वर्षधरेऽष्टौ खंडानि । हरिवर्षे तृतीये क्षेत्रे षोडश खंडानि । तथा ३ 'बत्तीसमिति' निषधे तृतीयवर्षधरे पुनत्रिंशत् खंडानि भवंति इति सर्वत्र संबध्यते । इति महाविदेहव्यतिरिक्तेषु दक्षिणदिग्वतिषु ३,
वर्षवर्षधरेषु सर्वमीलने त्रिषष्टिखंडानि जातानि । इदानीमुत्तरदिग्व्यवस्थितक्षेत्रवर्षधरखंडानि निरूपयति-'मिलियेत्यादि' एवमेव B/ मिलितानि समुदितानि त्रिषष्टिः खंडानि द्वितीयपार्वेऽपि भवेयुस्तद्यथा-एकं खंडमैरवते, द्वे शिखरिगिरौ, चत्वारि हैरण्यवतक्षेत्रे,
संग्रहणी 18 अष्टौ रुक्मिपर्वते, षोडश रम्यक्क्षेत्रे, द्वात्रिंशत्तु नीलवति वर्षधर इति । 'चउसट्ठी' इत्यादि, इह पदैकदेशेऽपि पदसमुदायोपचाराद्विदेहे
इति महाविदेहे सर्ववर्षधरमध्यवर्तिनि क्षेत्रे चतुःषष्टिः खंडानि भवंति । एतावता सर्वसंख्यया किं जातमित्याह-'तिरासीत्यादि' त्रयश्च ते राशयश्च त्रिराशयः तेषां पिंड: समूहः, यद्वा त्रयाणां राशीनां समाहारस्त्रिराशिः तस्य पिंडस्तस्मिन्, तुः पुनरर्थे
नवत्यधिकं शतं खंडानि स्युरिति गाथाद्वयार्थः ॥४-५॥ अथ जंबूद्वीपे योजनपरिमाणानि खंडानि कियंति भवंति ? इत्यादिकं ३ जीवविचारादि-15 प्रकरण- घनीकृतयोजनद्वारं गाथापंचकेनाह - चतुष्टयम्
२॥१२५॥ जोयणपरिमाणाई, समचतुरंसाइं इत्थ खंडाई । लक्खस्स य परिहीए, तप्पाय गुणे य (ते) हुंतेव ॥६॥
6666006wonlon60060606on
»idaidad

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184