Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
जीवविचारादि
प्रकरण
चतुष्टयम्
तथा चतुस्त्रिंशदिति वदता सूत्रकारेण भरतैरवते क्षेत्रे अपि विजयत्वेनारोपिते, उत्तमपुरुषनिषेवितत्वात्, न चैतदनागमिकं, यदुक्तं समवायांगे "जंबूद्दीवे णं दीवे चउतीसं चक्कवट्टिविजया पन्नत्ता, तं जहा बत्तीसं महाविदेहे भरहेरवईत्ति" । इह सूत्रे सविशेषणस्य विजयशब्दस्य नपुंसकत्वं प्राकृतत्वान्न दोषायेति ॥ अथ नवमं हृदद्वारं गाथापाश्चात्यार्द्धेनाह
महदह छ प्पडमाई, कुरुसु दसगंति सोलसगं ॥२०॥
महदहेत्ति-पद्मो हिमवगिरिशिरःस्थ आदिर्येषां ते पद्मादयः, छेति षट्संख्याकाः, आदिग्रहणान्महापद्मतिगिंछिकेसरि| महापुंडरीकपुंडरीकाणां ग्रहः । क एते ? इत्याह- 'महदहत्ति' महांत इतरहूदापेक्षया गुरुका: हूदाः नदाः महाहूदाः, तथा कुरवो | देवकुरव उत्तरकुरवश्च तेषु दशसंख्यामानमेषां, दशकं हृदानामिति गम्यते, पंच हुदा देवकुरुषु, पंचोत्तरकुरुषु चेत्यर्थः । अथ सर्वाग्रमाह, समासः प्राग्वत्, षोडशकमिति मिलिताः सर्वेऽपि षोडश इह भवतीति ॥२०॥ इदानीं दशमं नदीद्वारमाहगंगा सिंधु रत्ता रत्तवई चउ नइउं पत्तेयं ।
चउदसहिं सहस्सेहिं, समगं वच्वंति जलहिंमि ॥ २१ ॥ गंगेत्ति-गंगासिंधुरक्तारक्तवत्यः प्रागुक्तस्वरूपाः चतुः संख्याका नद्यः सरितः प्रत्येकं पृथक् पृथक् चतुर्दशभिश्चतुर्दश
जंबूद्वीप संग्रहणी
॥१५९॥

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184