Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
| भिनंदीसहस्त्रैः सममेव समकं सार्द्ध जलधि व्रति गच्छंति प्रविशंतीति यावत् ॥२१॥
एवं अब्भंतरगा, चउरो पुण अट्ठवीससहस्सेहिं ।। पुणरवि छप्पन्नेहि, सहस्सेहिं जंति चउसलिला ॥२२॥
जंबूद्वीप
संग्रहणी एवमिति-एवमित्यनेन प्रकारेण यथा एता गंगाद्या एकप्रमाणाश्चतस्रो जलधि प्रविशंति, तथा अभ्यंतरं गच्छंतीत्यभ्यंतरगाः, मध्यवर्तिन्यश्चतस्रो नद्यो रोहितांशारोहितारूप्यकूलासुवर्णकूलालक्षणाः, पुनर्विशेषणे, किं विशिनष्टि ? तदाह-प्रत्येकमष्टाविंशत्या | 8 नदीसहस्रैः समन्विता जलधि प्रविशंतीति प्राच्यगाथासंबंधोऽध्याहार्यः । तत्र रोहितांशारोहिते हैमवतक्षेत्रं रूप्यकूलासुवर्णकूले
। हैरण्यवतं च मध्येकृत्य प्रवहति । तन्मध्यवर्तिनीनां पुराधिक्यं दर्शयति-'पुणरवीत्यादि' पुनरपि प्रागुक्तनदीभ्यो | जीवविचारादि-12 मध्यगामिन्यश्चतस्रो हरिकांताहरित्सलिलानारीकांतानरकांताभिधानाः सरितः पृथक् पृथक् षट्पंचाशता नदीसहस्रैः सह यांति | प्रकरण- BI जलनिधिमिति शेषः । तथा हरिकांताहरित्सलिले हरिवर्ष, नारीकांतानरकांते पुना रम्यकं द्विधा विदधते । एवं| चतुष्टयम्
महाविदेहव्यतिरिक्तेषु षट्सु क्षेत्रेषु त्रीणि लक्षाणि द्विनवतिसहस्राणि ३९२००० नद्यो भवंति ॥२२॥ इदानीं महाविदेहनदीनां | संख्यामाह
word6d0606org
SMonitonionwondroidnidroidnioradore
॥१६०॥

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184