Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 175
________________ २०५३२००० सरितः । ततोऽस्यांकराशिद्वयस्य मीलने जातानि दशलक्षाणि चतुःषष्टिसहस्राधिकानि १०६४००० । तथैतदंकराशिमध्ये पूर्वोक्तानि त्रीणि लक्षाणि द्विनवतिसहस्राधिकानि क्षिप्यन्ते, ततो भवंति समस्तजंबूद्वीपे षट्पंचाशत्सहस्राधिकानि चतुर्दशलक्षाणि |१४५६००० सर्वाग्रेण नद्य इति ॥२३॥ शीजंबूद्वीप एवं व्याख्याने कृते विजयच्छेदिनीनां ग्राहवत्यादीनां षण्णां नदीनां प्ररुपणा उपेक्षिता भवत्यतस्तद्वर्णनाय वाचनांतरेण | द्वितीयं प्रकारमाह चउदस सहस्सगुणिया, अडतीसनईउ विजयमज्झिल्ला । सीओयाए निवडंति तह य सीयाइ एमेव ॥२४॥ जीवविचारादि-3 चउदसेत्ति-अन्ये आचार्या एवमाचक्षते-अष्टात्रिंशविजयमध्यवर्त्तिन्यः शीतोदायां निपपंति प्रविशंति, किंविशिष्टास्ताः? प्रकरण- इत्याह-चतुर्दशभिर्नदीसहस्रैर्गुणिता अभ्यस्ताः, पुनः कीदृश्यस्ताः ? तद्यथा-द्वात्रिंशद्रक्ताद्या नद्यः, तथा षट् ग्राहवत्याद्याः, चतुष्टयम् ॥१६॥ एवं सामस्त्येन अष्टात्रिंशत् षोडशविजयेषु संति । ततश्चतुर्दशसहस्रैर्गुणिताः अष्टात्रिंशत् जातानि पंचलक्षाणि द्वात्रिंशत्सहस्राधिकानि ५३२००० । तथेति सादृश्ये, यथा शीतोदायामेवमेवेति । अनेनैव प्रकारेण पंचलक्षाणि द्वात्रिंशत् सहस्राधिकानि ५३२००० గసాగలాగసాగగలాగసాగలాగసాగలాగులో 961006206/06/260606260606

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184