Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
तदनंतरं हैमण्यवतक्षेत्र हैरवतप्रख्यं, नवरं तन्मध्ये नामतो विक्टापाती वृत्तवैताढ्यः प्रभासदेवाधिवासः, किं च सर्वेऽपि वृत्तवैताढ्या एकप्रमाणवर्णाः
तदुत्तरः स्वर्णमयः शिखरिवर्षधरः लक्ष्मीनिवासः पद्मविशिष्टः पुंडरीको हुदस्तत्र, तस्माद् दक्षिणां दिशमाश्रित्य , जंबूद्वीप B रोहितांशासदृशी सुवर्णकूला, रक्तारक्तवत्यौ तूत्तरगे गंगासिंधू इव प्रमाणतः । तदुपरिष्टाच्चैकादशकूटानि, तद्यथा-सिद्धोयतन
संग्रहणी | शिखरि-हैरण्यवत-सुरादेवी -रक्ता-लक्ष्मी-सुवर्णा-रक्तोदाँ-गंधोपाति-ऐरवर्त -तिगिछिसंज्ञानि हिमवतकूटसदृशि, !
सर्वक्षेत्राणामुत्तरदिग्व्यवस्थितं भरतप्रतिकलमैरवतं, वैताढ्यस्तु व्यत्ययनगरसंख्य इति । तथाऽस्माज्जंबूद्वीपादसंख्येष 3 द्वीपसमुद्रेष्वतिक्रांतेषु कश्चिद् जंबूद्वीपाभिधानो द्वीपोऽस्ति, तस्मिन् सर्वे विजयादिद्वारवर्षधरपर्वतकूटनदीद्रहवृक्षविजयाद्यधिष्ठातृणां |
देवानां राजधान्यः संति । उक्तं च जंबूद्वीपप्रज्ञप्तौ "रायहाणीओ जंबूद्दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियं असंखिज्जे जीवविचारादि
दीवसमुद्दे वीइवइत्ता अन्नंमि जंबूद्दीवे बारसजोयणसहस्साइं उगाहेत्ता इत्थ णं रायहाणीओ भाणियव्वाओ।" तासां विशेषवर्णनं । क्षेत्रसमासबृहद्वृत्तेरवसेयमिति समस्तप्रकरणसमुदायार्थः । अथ पुनरक्षरार्थो भणिष्यते, तत्र व्याख्यायमानक्रमागतं चतुर्थं | ॥१५१॥ पर्वतद्वारमाह -
606d6d6d6d6d
606061006/066006d6d6d6a
प्रकरणचतुष्टयम्

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184