Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 166
________________ नाम वट्टवेयड्डे पन्नत्ते" इति, तत्त्वं पुनः केवलिनो विदंति । दीर्घवैताढ्यास्तु द्वात्रिंशत् विदेहेषु प्रतिविजयमेकैकस्य भावात्, द्वौ च भरतैरावतयोः, सर्वमीलने चतुस्त्रिंशत्, वक्षस्कारगिरयः षोडश चित्रादयो ये विजयच्छेदिनः, तथा द्वाविति द्विसंख्यौ, ३ २ कावित्याह-'चित्तविचित्तेति' प्राकृतशैल्या विभक्तिलोपः । ततः चित्रश्च विचित्रश्च चित्रविचित्रौ, एतयोहि निषधमुत्तरेण जंबूद्वीप शीतोदाया अपरस्यां चित्रगिरिः प्राच्यां तु विचित्रः, तथान्यौ द्वौ यमको नीलवतो दक्षिणतः शीतायाः प्रागपरस्थिती, एतेषां संग्रहणी चतुर्णां समुदितानामपि 'यमका' इति क्वचित्संज्ञा दृश्यते । कनकगिरयः कांचनगिरयः तेषां द्वे शते शतद्वयं, तद्यथा-कुरुषु र समुदिता नीलवदादयो दश हूदाः, एकैकस्य हृदस्य वामतो दक्षिणतश्च प्रत्येकं दश दश कनकनगाः ततः पार्श्वद्वयेऽपि । विंशतिः विंशतिः सर्वमीलने जातं शतद्वयं, तथा गजदंताकारत्वात् गजदंता विद्युत्प्रभादयश्चत्वारः, ते हि मेरोविदिक्षु स्थिताः, तथेति सादृश्योपन्यासार्थः, चः समुच्चये, सुष्ठ मनोहरः सुवर्णरत्नमयत्वात्, मेरुर्मंदरः, वर्षधरा हिमवदादयः षट् । सर्वसंख्यामाहजीवविचारादि - "पिंडेत्यादि' पिंडे सर्वसमूहे एकोनसप्तत्यधिके द्वे शते भवत इति शेषः ॥१२॥ उक्तं पर्वतद्वारमधुना कियत्सु पर्वतेषु कियंति | प्रकरणचतुष्टयम् कूटानि भवंति ? इति पंचमद्वारमाह - ॥१५३॥ सोलसवक्खारेसु, चउचउकूडा य होंति पत्तेयं । सोमणस गंधमायण सत्तट्ठ य रुप्पिमहहिमवे ॥१३॥ Homhidn006/06260MGoriousionida WA6orousword6d60600506the

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184